ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 203.

                       6. *- pamādasuttavaṇṇanā
      [177] Chaṭṭhe paccekaṃ dvārabāhanti ekeko ekekaṃ  dvārabāhaṃ
nissāya dvārapālā viya aṭṭhaṃsu. Iddhoti jhānasukhena samiddho. Phītoti
abhiññāpupphehi supupphito. Anadhivāsentoti asahanto. Etadavocāti etesaṃ
nimmitabrahmānaṃ majjhe nisinno etaṃ "passasi me"tiādivacanaṃ avoca.
       Tayo supaṇṇāti gāthāya pañcasatāti satapadaṃ rūpavasena vā pantivasena
vā yojetabbaṃ. Rūpavasena tāva tayo supaṇṇāti tīṇi supaṇṇarūpasatāni. Caturo
ca haṃsāti cattāri haṃsarūpasatāni. Byagghīnisā pañcasatāti byagghasadisā ekacce
migā byagghīnisā nāma, tesaṃ byagghīnisārūpakānaṃ pañcasatāni, pantivasena tayo
supaṇṇāti tīṇi supaṇṇapantisatāni, caturo haṃsāti cattāri haṃsapantisatāni.
Byagghīnisā pañcasatānīti pañca byagghīnisāpantisatāni. Jhāyinoti jhāyissa mayhaṃ
vimāne ayaṃ vibhūtīti dasseti. Obhāsayanti obhāsayamānaṃ. Uttarassaṃ disāyanti taṃ
kira kanakamahāvimānaṃ 1- tesaṃ mahābrahmānaṃ ṭhitaṭṭhānato uttaradisāyaṃ hoti, tasmā
evamāha. Ayaṃ panassa adhippāyo:- evarūpe kanakavimāne vasanto ahaṃ kassa
aññassa upaṭṭhānaṃ gamissāmīti. Rūpe raṇaṃ disvāti rūpamhi jātijarābhaṅgasaṅkhātaṃ
dosaṃ disvā. Sadā pavedhitanti sītādīhi ca niccaṃ pavedhitaṃ calitaṃ ghaṭitaṃ rūpaṃ
disvā. Tasmā na rūpe ramatī sumedhoti yasmā rūpe raṇaṃ passati, sadā
pavedhitañca rūpaṃ passati, tasmā sumedho sundarapañño so satthā rūpe na
ramatīti. Chaṭṭhaṃ.
                        7. Kokālikasuttavaṇṇanā
       [178] Sattame appameyyaṃ paminantoti appameyyaṃ khīṇāsavapuggalaṃ
"ettakaṃ sīlaṃ, ettako samādhi, ettakā paññā"ti evaṃ minanto. Kodha vidvā
vikappayeti ko idha vidvā medhāvī vikappeyya, khīṇāsavova khīṇāsavaṃ minanto
kappeyyāti dīpeti. Nivutaṃ taṃ maññeti yo pana puthujjano taṃ pametuṃ ārabhati,
taṃ nivutaṃ avakujjapaññaṃ maññemīti. 2- Sattamaṃ.
@Footnote: 1 cha.Ma. kanakavimānaṃ      2 cha.Ma., i. maññāmīti    * cha.Ma. brahmalokasutta



The Pali Atthakatha in Roman Character Volume 11 Page 203. http://84000.org/tipitaka/read/attha_page.php?book=11&page=203&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=5270&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=5270&pagebreak=1#p203


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]