ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 21.

Sarūpeneva tayo khandhā. Evaṃ imesaṃ pañcannaṃ khandhānaṃ appavattivasena nibbānaṃ
kathitaṃ hotīti veditabbaṃ. Imameva ca nayaṃ catunikāyikaganthikatthero rocesi. 1- Iti
nibbānavasena ca 2- bhagavā desanaṃ niṭṭhāpesīti.
                       Nimokkhasuttavaṇṇā niṭṭhitā
                      --------------------
                         3. Upanīyasuttavaṇṇanā
       [3] Tatiye upanīyatīti parikkhīyati nirujjhati, upagacchati vā, anupubbena
maraṇaṃ upetīti attho. Yathā vā gopālena gogaṇo nīyati, evaṃ jarāya
maraṇasantikaṃ upanīyatīti attho. Jīvitanti jīvitindriyaṃ. Appanti parittaṃ thokaṃ.
Tassa dvīhākārehi parittatā veditabbā sarasaparittatāya ca khaṇaparittatāya ca.
Sarasaparittatāyapi hi "yo bhikkhave ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyo"ti 3-
vacanato parittaṃ. Khaṇaparittatāyapi. Paramatthato hi atiparitto sattānaṃ jīvitakkhaṇo
ekacittappavattimattoyeva. Yathā nāma rathacakkaṃ pavattamānaṃpi ekeneva nemippadesena
pavattati, tiṭṭhamānaṃpi ekeneva tiṭṭhati, evameva 4- ekacittakkhaṇikaṃ sattānaṃ
jīvitaṃ, tasmiṃ citte niruddhamatte satto niruddhoti vuccati. Yathāha:-
     atīte cittakkhaṇe jīvittha na jīvati na jīvissati, anāgate cittakkhaṇe na jīvittha
na jīvati jīvissati, paccuppanne cittakkhaṇe jīvati na jīvittha na jīvissati.
            Jīvitaṃ attabhāvo ca             sukhadukkhā ca kevalā
            ekacittasamāyuttā             lahuso vattate khaṇo.
            Ye niruddhā marantassa           tiṭṭhamānassa vā idha
            sabbepi sadisā khandhā           gatā appaṭisandhikā.
            Anibbattena na jāto           paccuppanne na jīvati
            cittabhaṅgamato 5- loko         paññatti paramatthiyāti. 6-
@Footnote: 1 cha.Ma.,i. catunikāyikabhaṇḍikatthero roceti  2 cha.Ma. nibbānavaseneva,
@i. nibbānavasena va  3 dī. mahā. 10/7/3 mahāpadānasutta, saṃ. nidāna. 16/143/184
@vepullapabbatasutta  4 cha.Ma., i. evamevaṃ  5 cha.Ma. cittabhaṅgā mato
@6 khu. mahā. 29/49/48 guhaṭṭhakasuttaniddesa (syā)



The Pali Atthakatha in Roman Character Volume 11 Page 21. http://84000.org/tipitaka/read/attha_page.php?book=11&page=21&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=531&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=531&pagebreak=1#p21


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]