ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 211.

         Tattha ārabbhathāti 1- ārabhaviriyaṃ karotha. Nikkamathāti nikkamaviriyaṃ karotha.
Yuñjathāti payogaṃ karotha parakkamatha. Maccuno senanti maccuno senā nāma
kilesasenā, taṃ dhunātha. Jātisaṃsāranti jātiñca saṃsārañca, jātisaṅkhātaṃ vā
saṃsāraṃ. Dukkhassantaṃ karissatīti vaṭṭadukkhassa paricchedaṃ karissati. Kiṃ pana katvā
thero dasasahassīlokadhātuṃ viññāpesīti? nīlakasiṇaṃ tāva samāpajjitvā sabbattha
ālokaṭṭhāne andhakāraṃ phari,  odātakasiṇaṃ samāpajjitvā andhakāraṭṭhāne
obhāsento. 2- Tato "kimidaṃ andhakāran"ti sattānaṃ ābhoge uppanne ālokaṃ
dasseti. 3- Ālokaṭṭhāne ālokakiccaṃ natthi, "kiṃ āloko ayan"ti vicinantānaṃ
attānaṃ dassesi. Atha nesaṃ theroti vadantānaṃ imā gāthāyo abhāsi, sabbe
osaṭāya parisāya majjhe nisīditvā dhammaṃ desentassa viya saddaṃ suṇiṃsu. Atthopi
nesaṃ pākaṭo ahosi. Catutthaṃ.
                       5. Parinibbānasuttavaṇṇanā
        [186] Pañcame upavattane mallānaṃ sālavaneti yatheva hi kadambanadītīrato
rājamātuvihāradvārena thūpārāmaṃ gantabbaṃ hoti, evaṃ hiraññavatikāya nāma
nadiyā pārimatīrato sālavanaṃ uyyānaṃ. Yathā anurādhapurassa thūpārāmo, evantaṃ
kusinārāya hoti. Yathā thūpārāmato dakkhiṇadvārena nagaraṃ pavisanamaggo pācīnamukho
gantvā uttarena nivattati, evaṃ uyyānato sālapanti pācīnamukhā gantvā
uttarena nivattā. Tasmā taṃ "upavattanan"ti vuccati. Tasmiṃ upavattane mallānaṃ
sālavane. Antarena yamakasālānanti mūlakhandhaviṭapapattehi aññamaññaṃ saṃsibbitvā
ṭhitasālānaṃ antarikāya. Appamādena sampādethāti satiavippavāsena sabbakiccāni 4-
sampādayatha. Iti bhagavā yathā nāma maraṇamañce nipanno mahaddhano kuṭumbiko
puttānaṃ dhanasāraṃ ācikkheyya, evameva parinibbānamañce nipanno
pañcacattāḷīsavassāni dinnaṃ ovādaṃ sabbaṃ ekasmiṃ appamādapadeyeva pakkhipitvā
adāsi. 5- Ayaṃ tathāgatassa pacchimā vācāti idaṃ pana saṅgītikārānaṃ vacanaṃ.
@Footnote: 1 cha.Ma. ārambhathāti    2 cha.Ma., i. obhāsaṃ         3 cha.Ma., i. dassesi
@4 cha.Ma. kattabbakiccāni          5 cha.Ma. abhāsi



The Pali Atthakatha in Roman Character Volume 11 Page 211. http://84000.org/tipitaka/read/attha_page.php?book=11&page=211&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=5474&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=5474&pagebreak=1#p211


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]