ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 216.

Suvaṇṇakaṭacchuṃ gahetvā bhattagge brāhmaṇe parivisamānā tehi saddhiṃ ekapantiyaṃ
nisinnassa tassa brāhmaṇassa bhattaṃ upasaṃharantī dunnikkhitte dārubhaṇḍe
pakkhali. Pakkhalanaghaṭanāya dukkhā vedanā uppajji. Tasmiṃ samaye dasabalaṃ
sari. Satisampannatāya pana pāyāsacāṭiṃ 1- achaḍḍetvā saṇikaṃ otāretvā bhūmiyaṃ
saṇṭhapetvā pañcannaṃ brāhmaṇasatānaṃ majjhe sirasi añjaliṃ ṭhapetvā yena
veḷuvanaṃ, tenañjalimpaṇāmetvā imaṃ udānaṃ udānesi.
       Tasmiṃ ca samaye tesu brāhmaṇesu keci bhuttā 2- honti, keci
bhuñjamānā, keci hatthe otāritamattā, kesañci bhojanaṃ purato ṭhapitamattaṃ hoti.
Te taṃ saddaṃ sutvāva sinerumattena muggarena sīse pahatā viya kaṇṇesu sūlena
viddhā viya dukkhadomanassaṃ paṭisaṃvedayamānā "iminā aññaladdhikena mayaṃ gharaṃ
pavesitā"ti kujjhitvā hatthe piṇḍaṃ chaḍḍetvā mukhena gahitaṃ nuṭṭhahitvā 3- dhanuṃ
disvā kākā viya brāhmaṇaṃ akkosamānā disāvidisā pakkamiṃsu. Brāhmaṇo evaṃ
bhijjitvā gacchante brāhmaṇe disvā brāhmaṇiṃ sīsato paṭṭhāya oloketvā
"idameva bhayaṃ sampassamānā mayaṃ hiyyo paṭṭhāya bhotiṃ yācantā na labhimhā"ti
nānappakārehi brāhmaṇiṃ akkositvā etaṃ "evameva panā"tiādivacanaṃ avoca.
        Upasaṅkamīti "samaṇo gotamo gāmanigamaraṭṭhapūjito, na sakkā gantvā yaṃ
vā taṃ vā vatvā santajjetuṃ, ekameva naṃ pañhaṃ pucchissāmī"ti gacchantova
"kiṃsu ghatvā"ti 4- gāthaṃ abhisaṅkharitvā "sace `asukassa nāma vadhaṃ rocemī'ti
vakkhati, atha naṃ `ye tuyhaṃ na ruccanti, te māretukāmosi, lokavadhāya uppanno,
kiṃ tuyhaṃ samaṇabhāvenā'ti niggaṇhissāmi. Sace `na kassaci vadhaṃ rocemī'ti vakkhati,
atha naṃ `tuvaṃ rāgādīnaṃpi vadhaṃ na icchasi, kasmā samaṇo hutvā āhiṇḍasī"ti
niggaṇhissāmi. Iti imaṃ ubhatokoṭikaṃ pañhaṃ samaṇo gotamo neva gilituṃ na
uggilituṃ sakkhissatī"ti cintetvā upasaṅkami. Sammodīti attano paṇḍitatāya
kuddhabhāvaṃ adassetvā madhurakathaṃ kathento sammodi. Pañho devatāsaṃyutte kathito.
Sesaṃpi heṭṭhā vitthāritamevāti. Paṭhamaṃ.
@Footnote: 1 pāyāsapātiṃ   2 Sī. bhuttāvino
@3 cha.Ma. niṭṭhubhitvā, Sī. nuṭṭhubhitvā, i. nuṭaṭhumbhitvā  4 cha.Ma. chetvāti



The Pali Atthakatha in Roman Character Volume 11 Page 216. http://84000.org/tipitaka/read/attha_page.php?book=11&page=216&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=5605&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=5605&pagebreak=1#p216


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]