ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 226.

Aṭṭhaṅgiko maggo dassito hoti. Athavā saccanti paramatthasaccaṃ, taṃ atthato
nibbānaṃ. Dhammoti padena diṭṭhi saṅkappo vāyāmo sati samādhīti pañcaṅgāni
gahitāni. Saṃyamoti vācā kammanto ājīvoti tīṇi. Evampi aṭṭhaṅgiko maggo
dassito hoti. Brahmacariyanti evaṃ 1- brahmacariyaṃ nāma. Majjhe sitāti
sassatucchede vajjetvā majjhe nissitā. Brahmapattīti seṭṭhappatti. Sa
tujjubhūtesu namo karohīti ettha takāro padasandhikaro, sa tvaṃ ujubhūtesu khīṇāsavesu
namo karohīti attho. Tamahaṃ naraṃ dhammasārīti brūmīti yo evaṃ paṭipajjati,
tamahaṃ puggalaṃ "eso dhammasārī dhammasāriyā paṭipanno"ti 2- ca "kusaladhammehi
akusaladhamme hāretvā 3- ṭhito"ti vā 4- vadāmīti. Navamaṃ.
                       10. *- bahudhītisuttavaṇṇanā
      [196] Dasame aññatarasmiṃ vanasaṇḍeti paccūsasamaye lokaṃ volokento
tassa brāhmaṇassa arahattassa upanissayaṃ disvā "gacchāmissa saṅgahaṃ karissāmī"ti
gantvā tasmiṃ vanasaṇḍe viharati. Naṭṭhā hontīti kasitvā visaṭṭhā aṭavīmukhā
caramānā brāhmaṇe bhuñjituṃ gate palātā honti. Pallaṅkanti samantato
ūrubaddhāsanaṃ. Ābhujitvāti bandhitvā. Ujuṃ kāyaṃ paṇidhāyāti uparimaṃ sarīraṃ ujukaṃ
ṭhapetvā aṭṭhārasa piṭṭhikaṇṭake koṭiyā koṭiṃ paṭipādetvā. Parimukhaṃ satiṃ
upaṭṭhapetvāti kammaṭṭhānābhimukhaṃ satiṃ ṭhapayitvā, mukhasamīpe vā katvāti attho.
Teneva vibhaṅge vuttaṃ "ayaṃ sati upaṭṭhitā hoti sūpaṭṭhitā nāsikagge vā
mukhanimitte vā, tena vuccati parimukhaṃ satiṃ upaṭṭhapetvā"ti. 5- Athavā "parīti
pariggahaṭṭho. Mukhanti niyyānaṭṭho. Satīti upaṭṭhānaṭṭho. Tena vuccati parimukhaṃ
satiṃ upaṭṭhapetvā"ti paṭisamabhidāyaṃ 6- vuttanayena cettha 7- attho daṭṭhabbo. Tatrāyaṃ
saṅkhepo "pariggahitaniyyānaṃ satiṃ katvā"ti. Evaṃ nisīdanto ca pana chabbaṇṇā
@Footnote: 1 cha.Ma., i.  etaṃ   2 cha.Ma., i. paṭicchannoti     3  cha.Ma., i. sāretvā
@4 cha.Ma. vāti  * cha.Ma.  bahudhītarasutta....  5 abhi. vibhaṅga. 35/537/304 jhānavibhaṅga
@6 khu. paṭi. 31/388/264 ānāpānakathā(syā)   7 cha.Ma. vuttanayenapettha



The Pali Atthakatha in Roman Character Volume 11 Page 226. http://84000.org/tipitaka/read/attha_page.php?book=11&page=226&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=5862&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=5862&pagebreak=1#p226


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]