ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 23.

Guṇaṭṭho. "sataguṇā dakkhiṇā pāṭikaṅkhitabbā"ti 1- ettha ānisaṃsaṭṭho. "antaṃ
antaguṇan"ti 2- ettha koṭṭhāsaṭṭho. "kayirā mālāguṇe bahū"ti 3- ettha
rāsaṭṭho. "pañca kāmaguṇā"ti 4- ettha bandhanaṭṭho. Idha pana rāsaṭṭho
guṇaṭṭho. Tasmā vayoguṇāti vayorāsayo veditabbā. Anupubbaṃ jahantīti
anupaṭipāṭiyā puggalaṃ jahanti. Majjhimavaye ṭhitaṃ hi paṭhamavayo jahati, pacchimavaye
ṭhitaṃ dve paṭhamamajjhimā jahanti, maraṇakkhaṇe pana tayopi vayā jahanteva. Etaṃ
bhayanti etaṃ kālānaṃ atikkamanaṃ, rattidivānaṃ taritabhāvo, vayoguṇānaṃ jahanabhāvoti
tividhabhayaṃ. Sesaṃ purimasadisamevāti.
                      Accentisuttavaṇṇanā niṭṭhitā.
                     ----------------------
                        5. Katichindasuttavaṇṇanā
       [5] Pañcame kati chindeti chindanto kati chindeyya. Sesapadesupi
eseva nayo. Ettha ca "../../bdpicture/chinde jahe"ti atthato ekaṃ. Gāthābandhassa pana
atthabhāvatthaṃ 5- ayaṃ devatā saddapunaruttaṃ 6- vajjayantī evamāha. Kati saṅgātītoti
kati saṅge atīto, atikkamantoti 7- attho. Saṅgātikotipi pāṭho, ayameva attho.
Pañca chindeti chindanto pañca orambhāgiyasaṃyojanāni chindeyya. Pañca jaheti
jahanto pañcuddhambhāgiyasaṃyojanāni jaheyya. Idhāpi chindanañca jahanañca atthato
ekameva, bhagavā pana devatāya āropitavacanānurūpeneva evamāha. Athavā pādesu
bandhapāsāṇā 8- viya pañcorambhāgiyasaṃyojanāni heṭṭhā ākaḍḍhamānākārāni 9-
honti, tāni anāgāmimaggena chindeyyāti vadati. Hatthehi gahitarukkhasākhā viya
pañcuddhambhāgiyasaṃyojanāni upari ākaḍḍhamānākārāni 9- honti, tāni arahattamaggena
jaheyyāti vadati. Pañca cuttari bhāvayeti etesaṃ saṃyojanānaṃ chindanatthāya ceva
@Footnote: 1 Ma. upari. 14/379/324 dakkhiṇāvibhaṅgasutta
@2 dī. mahā. 10/377/251  mahāsatipaṭṭhānasutta  3 khu. dhamMa. 25/53/26 visākhāvatthu
@4 Ma. antaṃ antaguṇaṃ, kayirā mālāguṇe bahū. pañca kāmaguṇāti, su.vi. 1/546/336
@tevijjasutta  5 cha.Ma., i. maṭṭhabhāvatthaṃ  6 cha.Ma., i. saddapunaruttiṃ
@7 cha.Ma., i. atigato, atikkantoti  8 cha.Ma., i. baddhapāsasakuṇo
@9-9 ka. ākaḍḍhamānakārāni



The Pali Atthakatha in Roman Character Volume 11 Page 23. http://84000.org/tipitaka/read/attha_page.php?book=11&page=23&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=584&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=584&pagebreak=1#p23


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]