ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 24.

Pahānatthāya ca uttariṃ atirekaṃ visesaṃ bhāvento saddhāpañcamāni indriyāni
bhāveyyāti attho pañca saṅgātītoti rāgasaṅgo dosasaṅgo mohasaṅgo mānasaṅgo
diṭṭhisaṅgoti ime pañca saṅge atikkanto. Oghatiṇṇoti vuccatīti caturoghatiṇṇoti
kathīyati. Imāya ca pana gāthāya pañcindriyāni lokiyalokuttarāni kathitānīti.
                      Katichindasuttavaṇṇanā niṭṭhitā.
                      --------------------
                         6. Jāgarasuttavaṇṇanā
       [6] Chaṭṭhe jāgaratanti jāgarantānaṃ. Pañca jāgaratanti vissajjanagāthāyaṃ
pana saddhādīsu pañcasu indriyesu jaggantesu 1- pañca nīvaraṇā suttā nāma.
Kasmā? yasmā taṃsamaṅgīpuggalo yattha katthaci nisinno vā ṭhito vā aruṇaṃ
Uṭṭhapentopi pamādatāya akusalasamaṅgitāya sutto nāma hoti. Evaṃ suttesu
pañcasu nīvaraṇesu pañcindriyāni jagganti nāma. 2- Kasmā? yasmā taṃsamaṅgīpuggalo
yattha katthaci nipajjitvā niddāyantopi appamādatāya kusalasamaṅgitāya jāgaro nāma
hoti. Pañcahi pana nīvaraṇeheva kilesarajaṃ ādiyati gaṇhāti parāmasati. Purimā
hi kāmacchandādayo pacchimānaṃ paccayā hontīti pañcahi indriyehi parisujjhatīti
ayamattho veditabbo. Idhāpi pañcindriyāni lokiyalokuttarāneva kathitānīti.
                   Jāgarasuttavaṇṇanā niṭṭhitā.
                   ------------------
                   7. Appaṭividitasuttavaṇṇanā
       [7] Sattame dhammāti catusaccadhammā. Appaṭividitāti ñāṇena appaṭividdhā.
Paravādesūti dvāsaṭṭhidiṭṭhigatavādesu. Tehi ito paresaṃ titthiyānaṃ
vādattā paravādā nāma. Nīyareti attano dhammatāyapi gacchanti, parenapi
nīyanti. Tattha sayameva sassatādīni gaṇhantā gacchanti nāma, parassa vacanena
tāni gaṇhantā nīyanti nāma. Kālo tesaṃ pabujjhitunti tesaṃ puggalānaṃ
pabujjhituṃ ayaṃ kālo. Lokasmimhi buddho uppanno, dhammo desiyati, saṃgho
@Footnote: 1 cha.Ma., i. jāgarantesu      2 Ma. jāgaranti nāma, cha.Ma., i. jāgarāni nāma



The Pali Atthakatha in Roman Character Volume 11 Page 24. http://84000.org/tipitaka/read/attha_page.php?book=11&page=24&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=612&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=612&pagebreak=1#p24


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]