ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 247.

      Upasaṅkamīti tasmiṃ kira ābādhe paṭippassaddhe "devahitena tathāgatassa
bhesajjaṃ dinnaṃ, teneva rogo vūpasanto, aho dānaṃ paramadānaṃ brāhmaṇassā"ti
kathā vitthāritā jātā. Taṃ sutvā kittikāmo brāhmaṇo "ettakenapi tāva
me ayaṃ kittisaddo abbhuggato"ti somanassajāto attanā katabhāvaṃ jānāpetukāmo
tāvadeva 1- dasabale vissāsaṃ āpajjitvā upasaṅkami.
        Dajjāti dadeyya. Kathaṃ hi yajamānassāti kena kāraṇena yajantassa.
Ijjhatīti samijjhati mahapphalo hoti. Yovedīti yo avedi aññāsi, viditaṃ
pākaṭamakāsi "yovetī"tipi pāṭho, yo aveti jānātīti attho. Passatīti
dibbacakkhunā passati. Jātikkhayanti arahattaṃ. Abhiññā vositoti jānitvā
vosito vosānaṃ katakiccataṃ  patto. Evaṃ hi yajamānassāti iminā khīṇāsave
yajanākārena yajantassa. Tatiyaṃ.
                        4. Mahāsālasuttavaṇṇanā
       [200] Catutthe lūkho lūkhapāpuraṇoti 2- jiṇṇo jiṇṇapāpuraṇo. 3- Upasaṅkamīti
kasmā upasaṅkami? tassa kira ghare aṭṭhasatahassasadhanaṃ ahosi. So catunnaṃ
puttānaṃ āvāhaṃ katvā cattāri satahassāni adāsi. Athassa brāhmaṇiyā kālakatāya
puttā sammantayiṃsu "sace aññaṃ brāhmaṇiṃ ānessati, tassā kucchiyaṃ nibbattānaṃ
vasena kulaṃ bhijjissati. Handa naṃ mayaṃ saṅgaṇhāmā"ti. Te cattāropi paṇītehi
ghāsacchādanādīhi upaṭṭhahantā hatthapādasambāhanādīni karontā saṅgaṇhitvā
ekadivasaṃ divā niddāyitvā vuṭṭhitassa hatthapāde sambāhamānā pāṭiyekkaṃ
gharāvāse ādīnavaṃ vatvā "mayaṃ tumhe iminā nīhārena yāvajīvaṃ upaṭṭhahissāma,
sesadhanampi no dethā"ti yāciṃsu. Brāhmaṇo puna ekekassa satasahassaṃ
satasahassaṃ datvā attano nivatthapārupanamattaṃ ṭhapetvā sabbaṃ upabhogaparibhogaṃ
cattāro koṭṭhāse katvā niyyādesi. Taṃ jeṭṭhaputto katipāhaṃ upaṭṭhahi.
       Atha naṃ ekadivasaṃ nhātvā āgacchantaṃ dvārakoṭṭhake ṭhatvā suṇhā
evamāha "kintayā jeṭṭhaputtassa sataṃ vā sahassaṃ vā atirekaṃ dinnamatthi, nanu
@Footnote: 1 cha.Ma. tāvatakeneva    2 cha.Ma. lūkhapāvuraṇoti     3 cha.Ma....pāvuraṇo



The Pali Atthakatha in Roman Character Volume 11 Page 247. http://84000.org/tipitaka/read/attha_page.php?book=11&page=247&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=6410&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=6410&pagebreak=1#p247


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]