ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 252.

Kilesavanaṃ ucchinnamūlaṃ. Nibbanathoti nikkilesavano. Eko rameti ekakova
abhiramāmi. Aratiṃ vippahāyāti pantasenāsanesuyeva 1- sevanāya bhāvanāya ca ukkaṇṭhitaṃ
jahitvā. Sattamaṃ.
                        8. Kaṭṭhahārasuttavaṇṇanā
      [204] Aṭṭhame antevāsikāti veyyāvaccaṃ  katvā sippaṃ uggaṇhikā 2-
dhammantevāsikā. Nisinnanti chabbaṇṇarasmiyo vissajjetvā nisinnaṃ.
        Gambhīrarūpeti gambhīrasabhāve. Bahubheraveti tatraṭṭhakasaviññāṇakāviññāṇakabheravehi
bahubherave. Vigāhiyāti anupavisitvā. Aniñjamānenātiādīni kāyavisesanāni,
evarūpena kāyenāti attho. Sucārurūpaṃ vatāti atisundaraṃ vata jhānaṃ
jhāyasīti vadati.
        Vanavassito munīti vanaṃ avassito buddhamuni. Idanti idaṃ tumhākaṃ evaṃ
vane nisinnakāraṇaṃ mayhaṃ accherarūpaṃ paṭibhāti. Pītimanoti tuṭṭhacitto. Vane
vaseti vanamhi vasi.
        Maññāmahanti maññāmi ahaṃ.   lokādhipatisahabyatanti lokādhipatissa
mahābrahmuno sahabhāvaṃ. Ākaṅkhamānoti icchamāno. Tidivaṃ anuttaranti idaṃ
brahmalokameva sandhāyāha. Kasmā bhavaṃ vijanamaraññamassitoti ahaṃ tāva brahmalokaṃ
ākaṅkhamānoti maññāmi. Yadi evaṃ na hoti,   atha me ācikkha, kasmā bhavanti
pucchati. Brahmapattiyāti seṭṭhappattiyā. Idha idaṃ tapo kasmā karosīti aparenapi
ākārena pucchati.
        Kaṅkhāti taṇhā. Abhinandanāti abhinandanavasena taṇhāpi 3- vuttā.
Anekadhātūsūti anekasabhāvesu ārammaṇesu.  puthūti nānappakārā taṇhā sesakilesā
vā. Sadā sitāti niccakālaṃ vase 4- avassitā. Aññāṇamūlappabhavāti avijjāmūlā
hutvā jātā. Pajappitāti taṇhā ca 5- "idampi mayhaṃ, idampi mayhan"ti
pajappāpanavasena pajappitā nāmāti vuttā. Sabbā mayā byantīkatāti sabbā
@Footnote: 1 cha.Ma., i....senāsanesu ceva     2 cha.Ma., i. sippuggaṇhanakā   3 cha.Ma. taṇhāva
@4 cha.Ma. ayaṃ pāṭho na dissati     5 cha.Ma. taṇhāva



The Pali Atthakatha in Roman Character Volume 11 Page 252. http://84000.org/tipitaka/read/attha_page.php?book=11&page=252&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=6539&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=6539&pagebreak=1#p252


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]