ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 253.

Taṇhā mayā aggamaggena vigatantā nirantā katā. Samūlikāti saddhiṃ
añāṇamūlena.
        Anūpayoti anūpagamano. Sabbesu dhammesu visuddhadassanoti iminā
sabbaññutañāṇaṃ dīpeti. Sambodhimanuttaranti arahattaṃ sandhāyāha. Sivanti seṭṭhaṃ.
Jhāyāmīti dvīhi jhānehi jhāyāmi. Visāradoti vigatasārajjo. Aṭṭhamaṃ.
                       9. Mātuposakasuttavaṇṇanā
       [205] Navame peccāti ito paṭiggantvā. Navamaṃ.
                        10. Bhikkhakasuttavaṇṇanā
       [206] Dasame idhāti imasmiṃyeva 1- bhikkhubhāve. Vissaṃ dhammanti duggandhaṃ
akusalaṃ dhammaṃ. Pavāhetvāti aggamaggena jahitvā. Saṅkhāyāti ñāṇena. Sa ve
bhikkhūti vuccatīti so ve bhinnakilesattā bhikkhu nāma vuccati. Dasamaṃ.
                      11. *- saṅgaravasuttavaṇṇanā
       [207] Ekādasame paccetīti icchati pattheti. Sādhu bhanteti āyācamāno
āha. Therassa kiresa gihisahāyo, tasmā thero "ayaṃ varāko maṃ sahāyaṃ
labhitvāpi micchādiṭṭhiṃ gahetvā mā apāyapūrako ahosī"ti āyācati. Apicesa
mahāparivāro, tasmiṃ pasanne pañca kulasatāni sāsanaṃ 2- anuvattissantīti
maññamānopi āyācati. Atthavasanti atthānisaṃsaṃ atthakāraṇaṃ. Pāpanti
pāṇātipātādiakusalaṃ. Pavāhemīti galappamāṇaṃ udakaṃ otaritvā pavāhemi palāpemi.
Dhammoti gāthā vuttatthāva. Ekādasamaṃ.
                       12. Khomadussasuttavaṇṇanā
       [208] Dvādasame khomadussannāmāti khomadussānaṃ ussannattā evaṃ
laddhanāmaṃ. Sabhāyanti sālāyaṃ. Phusāyatīti phusitāni muñcati vassati. Satthā kira
taṃ sabhaṃ upasaṅkamitukāmo "mayi evamevaṃ upasaṅkamante aphāsukadhātukaṃ hoti, ekaṃ
@Footnote: 1 cha.Ma. imasmiṃ   * cha.Ma. saṅgārava... 2 Sī. pañcakulasatāni ca, Ma. pañcakulasatāni  maṃ



The Pali Atthakatha in Roman Character Volume 11 Page 253. http://84000.org/tipitaka/read/attha_page.php?book=11&page=253&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=6565&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=6565&pagebreak=1#p253


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]