ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 261.

      Tattha sacce patiṭṭhitattāva attano ca paresañca atthe patiṭṭhitā, atthe
patiṭṭhitattāeva, dhamme patiṭṭhitā hontīti veditabbā. Saccavisesanameva vā
etaṃ. Idaṃ hi vuttaṃ hoti:- sacce patiṭṭhitā, kīdise? atthe ca dhamme ca, yaṃ
paresaṃ atthato anapetattā atthaṃ atthānuparodhakaraṃ, 1- dhammato anapetattā
dhammaṃ dhammikameva atthaṃ sādhetīti. Iti imāya gāthāya saccavacanavasena abhitthavi.
      Khemanti abhayaṃ nirūpaddavaṃ. Kena kāraṇenāti ce. Nibbānapattiyā
dukkhassantakiriyāya, yasmā kilesanibbānaṃ pāpeti, vaṭṭadukkhassa ca antakiriyāya
saṃvattatīti attho. Athavā yaṃ buddho nibbānapattiyā dukkhassantakiriyāyāti dvinnaṃ
nibbānadhātūnaṃ atthāya khemassa maggassa pakāsanato 2- khemaṃ vācaṃ bhāsati. Sā ve
vācānamuttamāti sā vācā sabbavācānaṃ seṭṭhāti evamettha 3- attho daṭṭhabbo.
Iti imāya gāthāya mantāvacanavasena bhagavantaṃ abhitthavanto arahattanikūṭena desanaṃ
niṭṭhapesīti. Pañcamaṃ.
                        6. Sāriputtasuttavaṇṇanā
      [214] Chaṭṭhe poriyāti akkharapadaparipuṇṇāya. 4- Vissaṭṭhāyāti avibaddhāya
apalibaddhāya. Dhammasenāpatissa hi kathentassa pittādīnaṃ vasena apalibuddhaṃ vacanaṃ
hoti, ayadaṇḍena pahatakaṃsatālato saddo viya niccharati. Anelagaḷāyāti anelāya
agaḷāya niddosāya ceva agaḷita 5- padabyañjanāya ca. Therassa hi kathayato padaṃ vā
byañjanaṃ vā na parihāyati. Atthassa viññāpaniyāti atthassa viññāpanasamatthāya.
Bhikkhunanti bhikkhūnaṃ.
       Saṃkhittenapīti "cattārīmāni āvuso ariyasaccāni. Katamāni cattāri. Dukkhaṃ
ariyasaccaṃ .pe. Imāni kho āvuso cattāri ariyasaccāni, tasmātihāvuso idaṃ
dukkhaṃ ariyasaccanti yogo karaṇīyo"ti 6- evaṃ saṃkhittenapi deseti. Vitthārenapīti
"katamaṃ āvuso dukkhaṃ ariyasaccan"tiādinā 7- nayena tāneva vibhajanto vitthārenapi
@Footnote: 1 cha.Ma., i.anuparodhakaraṃ       2 cha.Ma., i.khemamaggappakāsanato   3 i. evaṃ pettha
@4 cha.Ma. akkharādiparipuṇṇāya    5 cha.Ma. akkhalita... i. aneḷagaḷāYu...
@6 saṃ. mahā. 19/1097/380 tathasutta
@7 Ma. mūla.12/301/262 mahāhatthipadopamasutata, Ma. upari.14/373/317 saccavibhaṅgasutta



The Pali Atthakatha in Roman Character Volume 11 Page 261. http://84000.org/tipitaka/read/attha_page.php?book=11&page=261&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=6756&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=6756&pagebreak=1#p261


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]