ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 264.

Nisinnassa puttassa aññaṃ pātubhavati, taṃ so pavatteti. Ratanamayattā pana
sadisaṭṭhena 1- tadeva vattaṃ katvā "pitarā pavattitan"ti vuttaṃ. Yasmā vā so
"appossukko tvameva 2- hohi, ahamanusāsissāmī"ti āha, tasmā pitarā pavattitaṃ
āṇācakkaṃ anupavatteti nāma. Sammadeva anupattesīti sammā nayena hetunā
kāraṇeneva anupavattesi. Bhagavā hi catusaccadhammaṃ katheti, thero tameva anukatheti,
tasmā evamāha. Ubhatobhāgavimuttāti dvīhi bhāgehi vimuttā, arūpāvacarasamāpattiyā
rūpakāyato vimuttā, aggamaggena nāmakāyatoti. Paññāvimuttāti paññāya vimuttā
tevijjādibhāvaṃ appattā khīṇāsavā.
      Visuddhiyāti visuddhatthāya. Saññojanabandhanacchidāti saññojanasaṅkhāte ceva
bandhanasaṅkhāte ca kilese chinditvā ṭhitā. Vijitasaṅgāmanti vijitarāgadosamohasaṅgāmaṃ.
Mārabalassa vijitattāpi vijitasaṅgāmaṃ. Satthavāhanti aṭṭhaṅgikamaggarathe āropetvā
veneyyasatthaṃ vāheti saṃsāraṃ 3- uttāretīti bhagavā satthavāho, taṃ satthavāhaṃ.
Palāpoti antotuccho dussīlo. Ādiccabandhunanti ādiccabandhuṃ satthāraṃ dasabalaṃ
vandāmīti vadati. Sattamaṃ.
                       8. Parosahassasuttavaṇṇanā
      [216] Aṭṭhame parosahassanti atirekasahassaṃ. Akutobhayanti nibbāne
kutoci bhayaṃ natthi, nibbānappattassa hi 4- kutoci bhayaṃ natthīti nibbānaṃ akutobhayaṃ
nāma. Isīnaṃ isisattamoti vipassito paṭṭhāya isīnaṃ sattamako isi.
      Kiṃ nu te vaṅgīsāti idaṃ bhagavā atthuppattivasena āha. Saṃghamajjhe kira
kathā udapādi "vaṅgīsatthero vissaṭṭhavatto, neva uddese, na paripucchāya, na
yonisomanasikāre kammaṃ karoti, gāthā bandhanto puna padāni 5- karonto
vicaratī"ti. Atha bhagavā cintesi "ime bhikkhū vaṅgīsassa paṭibhāṇasampattiṃ na
@Footnote: 1 Ma. sadisattena, i. sadisatthena             2 cha.Ma. appossukko tvaṃ deva
@3 i. vāhetīti saṃsārakantāraṃ, cha.Ma. vāheti saṃsārakantāraṃ
@4 cha.Ma. nibabānappattassa vā, i. nibbānaṃ pattassa vā
@5 cha.Ma. cuṇṇiyapadāni, i. cuṇaṇapadāni



The Pali Atthakatha in Roman Character Volume 11 Page 264. http://84000.org/tipitaka/read/attha_page.php?book=11&page=264&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=6835&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=6835&pagebreak=1#p264


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]