ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 272.

Parikammaṃ atthi, taṃ tāva karohīti. Sādhu bhanteti. Athassa satthā
dvattiṃsākārakammaṭṭhānaṃ ācikkhi. So taṃ anulomapaṭilomaṃ manasikaronto vipassanaṃ
vaḍḍhetvā anukkamena arahattaṃ pāpuṇi.
     Vimuttisukhaṃ paṭisaṃvedīti evaṃ arahattaṃ patvā vimuttisukhaṃ paṭisaṃvedento.
Kāveyyamattāti kāveyyena kabbakaraṇena mattā. Khandhāyatanadhātuyoti imāni
khandhādīni pakāsento dhammaṃ desesi. Ye niyāmagataddasāti ye niyāmagatā ceva
niyāmaddasā ca. Svāgatanti suāgamanaṃ. Iddhipattomhīti iminā iddhividhiñāṇaṃ
gahitaṃ. Cetopariyāyakovidoti iminā cetopariyañāṇaṃ. Dibbasotaṃ pana avuttampi
gahitameva hoti. Evaṃ cha abhiññā patto eso mahāsāvakoti veditabbo.
                             Dvādasamaṃ.
                     Iti vaṅgīsasaṃyuttavaṇṇanā niṭṭhitā.
                        ----------------



The Pali Atthakatha in Roman Character Volume 11 Page 272. http://84000.org/tipitaka/read/attha_page.php?book=11&page=272&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=7043&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=7043&pagebreak=1#p272


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]