ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 273.

                            9. Vanasaṃyutta
                         1. Vivekasuttavaṇṇanā
     [221] Vanasaṃyuttassa paṭhame kosalesu viharatīti satthu santike kammaṭṭhānaṃ
gahetvā tassa janapadassa sulabhabhikkhatāya tattha gantvā viharati. Saṃvejetukāmāti
vivekaṃ paṭipajjāpetukāmā. Vivekakāmoti tayo viveke patthayanto. Niccharatī
bahiddhāti bāhiresu puthuttārammaṇesu carati. Jano janasminti tvaṃ jano aññasmiṃ
jane chandarāgaṃ vinayassu. Pajahāsīti pajaha. Bhavāsīti bhava. Sataṃ taṃ sārayāmaseti 1-
satimantaṃ paṇḍitaṃ taṃ mayaṃpi sārayāma, 2- sataṃ vā dhammaṃ mayantaṃ sārayāmāti attho.
Pātālarajoti appatiṭṭhaṭṭhena pātālasaṅkhāto kilesarajo. Mā taṃ kāmarajoti ayaṃ
kāmarāgarajo taṃ mā avahari, apāyameva mā netūti attho. Paṃsukuṇḍitoti 3-
paṃsumakkhito. Vidhunanti vidhunanto. Sitaṃ rajanti sarīralaggaṃ rajaṃ. Saṃvegamāpādīti
devatāpi nāma maṃ evaṃ sāretīti. 4- Vivekamāpanno, uttamaviriyaṃ vā paggayha
paramavivekaṃ maggameva paṭipannoti. Paṭhamaṃ.
                        2. Upaṭṭhānasuttavaṇṇanā
     [222] Dutiye supatīti ayaṃ kira khīṇāsavo, so dūre bhikkhācāragāmaṃ
gantvā āgato paṇṇasālāya pattacīvaraṃ paṭisāmetvā avidūre jātasaraṃ otaritvā
gattāni utuṃ gāhāpetvā divāṭṭhānaṃ sammajjitvā tattha nīcamañcakaṃ paññāpetvā
niddaṃ anokkamantova nipanno. Khīṇāsavassāpi hi kāyadaratho hotiyevāti tassa
vinodanatthaṃ, taṃ sandhāya supatīti vuttaṃ. Ajjhabhāsīti "ayaṃ bhikkhu satthu santike
kammaṭṭhānaṃ gahetvā divā supati, divāsoppañca nāmetaṃ vaḍḍhitaṃ diṭṭhadhammika-
samparāyikaṃ atthaṃ nāsetī"ti maññamānā "codessāmi nan"ti cintetvā abhāsi.
     Āturassāti jarāturo rogāturo kilesāturoti tayo āturā, tesu
kilesāturaṃ sandhāyevamāha. Sallaviddhassāti savisena sattisallena viya
avijjāvisaṭṭhena 5- taṇhāsallena hadaye viddhassa. Ruppatoti ghaṭiyamānassa. 6-
@Footnote: 1 Sī. sādayāmaseti  2 Sī. sādayāma  3 cha.Ma. paṃsukunthitoti, i. paṃsukuṇṭhitoti
@4 Sī., Ma., i. sāvetīti  5 Sī., i. avijjāvisadiddhena, cha.Ma. avijjāvisaviṭṭhena
@6 cha.Ma., i. ghaṭṭiyamānassa



The Pali Atthakatha in Roman Character Volume 11 Page 273. http://84000.org/tipitaka/read/attha_page.php?book=11&page=273&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=7055&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=7055&pagebreak=1#p273


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]