ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 276.

Paṭṭhāya yuñjanti ghaṭenti. Kadāci sabbarattikaṃ 1- dhammassavanaṃ karonti, kadāci
pañhaṃ vissajjenti, kadāci padhānaṃ karonti. Tesaṃ dhammassavanadivase dhammaṃ
kathentānaṃyeva aruṇaṃ 2- uggacchati. Pañhavissajjanadivase byatto bhikkhu pañhaṃ
pucchati, paṇḍito vissajjetīti pucchanavissajjanaṃ karontānaṃyeva. Padhānadivase
suriyatthaṅgamane gaṇḍiṃ paharitvāva caṅkamaṃ otaritvā padhānaṃ karontānaṃyeva. Te evaṃ
vassaṃ vasitvā pavāretvā pakkamiṃsu. Taṃ sandhāyetaṃ vuttaṃ. Paridevamānāti "idāni
tathārūpaṃ madhuraṃ dhammassavanapañhakathanaṃ 3- kuto labhissāmī"tiādīni vatvā rodamānā.
      Khāyatīti paññāyati upaṭṭhāti. Kometi kahaṃ ime. Vajjibhūmiyāti
vajjīraṭṭhābhimukhagatā. 4- Magā 5- viyāti yathā magā tasmiṃ pabbatapāde vā vanasaṇḍe
vā vicarantā "idaṃ amhākaṃ mātusantakaṃ pitusantakaṃ paveṇiāgatan"ti agahetvā
yattheva nesaṃ gocaraphāsutā ca hoti paripanthābhāvo ca, tattha viharanti. Evaṃ
aniketā agehā bhikkhavopi "ayaṃ āvuso amhākaṃ ācariyūpajjhāyānaṃ santako
paveṇiāgato"ti agahetvā yattheva nesaṃ utusappāyaṃ bhojanasappāyaṃ senāsanasappāyaṃ
puggalasappāyaṃ 6- dhammassavanasappāyaṃ ca sulabhaṃ hoti, tattha viharanti. Catutthaṃ.
                        5. Ānandasuttavaṇṇanā
      [225] Pañcame ānandoti dhammabhaṇḍāgāriko thero. 7- Ativelanti
atikkantaṃ velaṃ. Gihisaññattibahuloti rattiṃ ca divā ca bahukālaṃ gihī
saññāpayanto. Bhagavati hi parininbute mahākassapatthero theraṃ āha "āvuso
mayaṃ rājagahe vassaṃ upagantvā dhammaṃ saṅgāyissāma, gaccha tvaṃ araññaṃ pavisitvā
uparimaggattayatthāya vāyāmaṃ karohī"ti. So bhagavato pattacīvaraṃ ādāya kosalaraṭṭhaṃ
gantvā ekasmiṃ araññāvāse vasitvā punadivase ekaṃ gāmaṃ pāvisi. Manussā
theraṃ disvā "bhante ānanda tumhe pubbe satthārā saddhiṃ āgacchatha, ajja
@Footnote: 1 Sī. sabbarattiṃ   2 cha.Ma. aruṇo
@3 cha.Ma. madhuraṃ dhammassavanaṃ pañhākathanaṃ, i. madhuradhammassavanaṃ pañhakathaṃ
@4 cha.Ma., i. vajjiraṭṭhābhimukhā gatā        5 ka.makkaṭā, evamuparipi
@6 cha.Ma. puggalasappāyaṃ senāsanasappāyaṃ, i. ime pāṭhā na dissanti
@7 cha.Ma., i. dhammabhaṇḍāgārikatthero



The Pali Atthakatha in Roman Character Volume 11 Page 276. http://84000.org/tipitaka/read/attha_page.php?book=11&page=276&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=7133&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=7133&pagebreak=1#p276


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]