ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 277.

Ekakāva āgatā, 1- kahaṃ satthāraṃ ṭhapetvā āgatattha, idāni kassa pattacīvaraṃ
gahetvā vicaratha, kassa mukhodakaṃ dantakaṭṭhaṃ detha, pariveṇaṃ sammajjatha, vattapaṭivattaṃ
karothā"ti bahuṃ vatvā parideviṃsu. Thero "āvuso mā socittha, mā paridevittha,
aniccā vata 2- saṅkhārā"tiādīni vatvā te saññāpetvā katabhattakicco 3-
vasanaṭṭhānameva gacchati. Manussā sāyaṃpi tattha gantvā tatheva paridevanti. Theropi
tatheva ovadati. Taṃ sandhāyetaṃ vuttaṃ. Ajjhabhāsīti "ayaṃ thero bhikkhusaṃghassa kathaṃ
sutvā `samaṇadhammaṃ karissāmī'ti araññaṃ pavisitvā idāni gihī saññāpento
viharati satthu sāsanaṃ asaṅgahitapuppharāsi viya ṭhitaṃ, dhammasaṅgahaṃ na karoti
codessāmi nan"ti cintetvā abhāsi.
      Pasakkiyāti pavisitvā. Hadayasmiṃ opiyāti kiccato ca ārammaṇato ca
hadayamhi pakkhipitvā. "nibbānaṃ pāpuṇissāmī"ti viriyaṃ karonto nibbānaṃ kiccato
hadayamhi opeti nāma, nibbānārammaṇaṃ pana samāpattiṃ appetvā nisīdanto
ārammaṇato. Tadubhayaṃpi sandhāyesā bhāsati. Jhāyāti dvīhi jhānehi jhāyitā 4-
bhava. Pīḷipīḷikāti 5- ayaṃ gihīhi saddhiṃ pīḷipīḷikathā. 6- Pañcamaṃ.
                        6. Anuruddhasuttavaṇṇanā
      [226] Chaṭṭhe purāṇadutiyikāti anantare attabhāve aggamaheSī. Sobhasīti
pubbepi sobhasi, idānipi sobhasi. Duggatāti na gatiduggatiyā 7- duggatā. Tā hi
sugatiyaṃ ṭhitā sampattiṃ anubhavanti, paṭipattiduggatiyā pana duggatā. Tato cutā
hi tā nirayepi uppajjantīti 8- duggatā. Patiṭṭhitāti sakkāyasmiṃ hi patiṭṭhahanto
aṭṭhahi kāraṇehi patiṭṭhāti:- ratto rāgavasena patiṭṭhāti, duṭṭho dosavasena,
muḷho mohavasena, vinibandho mānavasena, parāmaṭṭho diṭṭhivasena, thāmagato
anusayavasena, aniṭṭhaṅgato vicikicchāvasena, vikkhepagato uddhaccavasena patiṭṭhāti.
Tāpi evaṃ patiṭṭhitāva. Naradevānanti devanarānaṃ.
@Footnote: 1 i. ekakova āgato    2 cha.Ma., i. ayaṃ sadado na dissati
@3 cha.Ma., i. bhattakiccāvasāne  4 cha.Ma. jhāyiko  5 cha.Ma. biḷibiḷikāti
@6 cha.Ma. biḷibiḷikathā  7 Sī., Ma. paṭipattiduggatiyā   8 cha.Ma. upapajjantīti



The Pali Atthakatha in Roman Character Volume 11 Page 277. http://84000.org/tipitaka/read/attha_page.php?book=11&page=277&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=7160&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=7160&pagebreak=1#p277


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]