ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 28.

Cīvarāni pārupimhāti evaṃ ekacce paccayabāhullikā viya ime bhikkhū atītaṃ
nānusocanti. Nappajappanti nāgatanti anāgate dhammiko rājā bhavissati, phītā
janapadā bhavissanti, bahūni sappinavanītādīni uppajjissanti, "khādatha bhuñjathā"ti
tattha tattha vattāro bhavissanti, tadā mayaṃ evarūpāni bhojanāni bhuñjissāma,
cīvarāni pārupissāmāti evaṃ anāgataṃ na patthenti. Paccuppannenāti yena kenaci
taṃkhaṇe laddhena yāpenti. Tenāti tena tividhenāpi kāraṇena.
      Evaṃ vaṇṇasampattiṃ dassetvā idāni tasseva vaṇṇassa vināsaṃ dassento
anantaragāthamāha. Tattha anāgatappajappāyāti anāgatassa patthanāya. Etenāti
etena kāraṇadvayena. Naḷova harito lutoti yathā harito naḷo lāyitvā
uṇhapāsāṇe pakkhito sussati, evaṃ sussantīti.
                       Araññasuttavaṇṇanā niṭṭhitā.
                          Naḷavaggo paṭhamo.
                          -------------
                           2. Nandanavagga
                         1. Nandanasuttavaṇṇanā
       [11] Nandanavaggassa paṭhame tatrāti tasmiṃ ārāme. Khoti
byañjanasiliṭṭhatāvasena nipātamattaṃ. Bhikkhū āmantesīti parisajeṭṭhake bhikkhū
jānāpesi. Bhikkhavoti tesaṃ āmantanākāradīpanaṃ. Bhadanteti paṭivacanadānaṃ. Te bhikkhūti ye
tattha sammukhībhūtā dhammapaṭiggāhakā bhikkhū. Bhagavato paccassosunti taṃ 1- bhagavato
vacanaṃ paṭiassosuṃ, abhimukhā hutvā suṇiṃsu sampaṭicchiṃsūti attho. Etadavocāti etaṃ
idāni vattabbaṃ "bhūtapubban"tiādivacanaṃ avoca. Tattha tāvatiṃsakāyikāti
tāvatiṃsakāye nibbattā. Tāvatiṃsakāyo nāma dutiyadevaloko vuccati. Maghena 2-
māṇavena saddhimacalagāme kālaṃ katvā tattha uppanne tettiṃsa devaputte upādāya
kirassa 3- devalokassa ayaṃ paṇṇatti jātāti vadanti. Yasmā pana sesacakkavāḷesupi
cha kāmāvacaradevalokā atthi. Vuttamapi cetaṃ "sahassaṃ cātummahārājikānaṃ sahassaṃ
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati     2 Ma. māghena   3 cha.Ma. kira tassa



The Pali Atthakatha in Roman Character Volume 11 Page 28. http://84000.org/tipitaka/read/attha_page.php?book=11&page=28&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=720&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=720&pagebreak=1#p28


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]