ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 289.

      Yatonidānanti yaṃ nidānamassa attabhāvassa, tañca jānanti. Te naṃ
vinodentīti te evaṃ attabhāvasaṅkhātassa dukkhasaccassa nidānabhūtaṃ samudayasaccaṃ
maggasaccena vinodenti nīharanti. Te duttaranti te samudayasaccaṃ nīharantā
idaṃ duttaraṃ kilesoghaṃ taranti. Atiṇṇapubbanti anamatagge saṃsāre supinantenāpi 1-
na tiṇṇapubbaṃ. Apunabbhavāyāti apunabbhavasaṅkhātassa nirodhasaccatthāya. Iti imāya
gāthāya cattāri ariyasaccāni 2- pakāsento arahattanikūṭena desanaṃ niṭṭhāpesi.
Desanāvasāne sūcilomo tasmiṃyeva padese ṭhito desanānusārena ñāṇaṃ pesetvā
sotāpattiphale patiṭṭhito. Sotāpannā ca nāma na kiliṭṭhattabhāve tiṭṭhantīti
saha phalapaṭilābhenassa sarīre petakaṇḍupīḷakāsūciyo 3- sabbā patitā. So
dibbavatthanivattho dibbavaradukūluttarāsaṅgo dibbaveṭhanaveṭhito dibbābharaṇagandhamālādharo
suvaṇṇavaṇṇo hutvā bhummadevatāparihāraṃ paṭilabhīti. Tatiyaṃ.
                        4. Maṇibhaddasuttavaṇṇanā
      [238] Catutthe sukhamedhatīti sukhaṃ paṭilabhati. Suve seyyoti suve suve
seyyo, niccameva seyyoti attho. Verā na parimuccatīti ahaṃ satimāti ettakena
verato na muccati. Yassāti yassa arahato. Ahiṃsāyāti karuṇāya ceva
karuṇāpubbabhāge ca. Mettaṃ soti so mettañceva mettāpubbabhāgañca bhāveti. Athavā
aṃsoti koṭṭhāso vuccati. Mettā aṃso etassāti mettaṃso. Idaṃ vuttaṃ hoti:-
yassa arahato sabbakālaṃ ahiṃsāya rato mano, yassa ca sabbabhūtesu mettākoṭṭhāso
atthi, tassa kenaci puggalena saddhiṃ veraṃ nāma natthi yakkhāti. Catutthaṃ.
                         5. Sānusuttavaṇṇanā
      [239] Pañcame yakkhena gahito hotīti so kira tassā upāsikāya
ekaputtako. Atha naṃ sā daharakāleyeva pabbājesi. So pabbajitakālato paṭṭhāya
sīlavā ahosi vattasampanno, ācariyūpajjhāyāgantukādīnaṃ vattaṃ katameva hoti,
māsassa aṭṭhamīdivase pāto vuṭṭhāya udakamāḷake udakaṃ upaṭṭhāpetvā
@Footnote: 1 cha.Ma. supinantepi    2 cha.Ma. saccāni      3 i. sotakaṇḍupiḷakasūciyo



The Pali Atthakatha in Roman Character Volume 11 Page 289. http://84000.org/tipitaka/read/attha_page.php?book=11&page=289&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=7453&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=7453&pagebreak=1#p289


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]