ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 293.

Aṭṭhimiñjaṃ āhacca hadayagamanīyo hutvā aṭṭhāsi. Athassā gocarapariyesane
cittaṃpi na uppajji, ohitasotā dhammameva suṇantī ṭhitā. Yakkhadārakassa pana
daharatāya dhammassavane cittaṃ natthi. So jighacchāya pīḷitattā "kasmā
ammā gataṭṭhāne khāṇuko viya tiṭṭhasi, na mayhaṃ khādanīyaṃ vā bhojanīyaṃ vā
pariyesasī"ti punappunaṃ mātaraṃ codeti. Sā "dhammassavanassa me antarāyaṃ karotī"ti
puttakaṃ "mā saddamakari piyaṅkārā"ti evaṃ tosesi. Tattha mā saddamakarīti
saddaṃ mā akari.
      Pāṇesu cāti gāthāya sā attano dhammatāya samādinnaṃ pañcasīlaṃ
dasseti. Tattha 1- saññamāmaseti saññamāma saññatā 1- homa. Iminā pāṇātipātā
virati gahitā, dutiyapadena musāvādā virati, tatiyapadena sesā tisso viratiyo.
Api muccema pisācayoniyāti amī nāma yakkhaloke uppannāni imāni 2- pañca
verāni pahāya yoniso paṭipajjitvā imāya chātakadubbhikkhāya pisācayakkhayoniyā
muccema tātāti vadati. Chaṭṭhaṃ.
                        7. Punabbasusuttavaṇṇanā
      [241] Sattame tena kho pana samayenāti katarasamayena? suriyassa
aṭṭhaṅgamanasamayena. Tadā kira bhagavā pacchābhatte mahājanassa dhammaṃ desetvā mahājanaṃ
uyyojetvā nhānakoṭṭhake nhātvā gandhakuṭipariveṇe paññattapavarabuddhāsane
puratthimalokadhātuṃ volokayamāno nisīdi. Athekacārikadvicārikādayo
paṃsukūlikapiṇḍapātikabhikkhū attano attano divāṭṭhānavasanaṭṭhānehi 3- nikkhamitvā
āgamma dasabalaṃ vanditvā rattasāṇiyā parikkhipamāṇā viya nisīdiṃsu. Atha nesaṃ
ajjhāsayaṃ viditvā satthā nibbānapaṭisaṃyuttaṃ dhammīkathaṃ 4- kathesi.
      Evaṃ tosesīti sā kira dhītaraṃ aṅkenādāya puttaṃ aṅguliyā gahetvā
jetavanapiṭṭhiyaṃ pākāraparikkhepasamīpe 5- uccārapassāvakheḷasiṅghāṇikādīni 6-
pariyesamānā anupubbena jetavanadvārakoṭṭhakaṃ sampattā. Bhagavato ca "ānanda pattamāhara,
@Footnote: 1-1 cha.Ma. saṃyamāmaseti saṃyamāma saṃyatā   2 cha.Ma. ayaṃ pāṭho na dissati
@3 cha.Ma., i.vasanaṭṭhānehi  4 cha.Ma., i.dhammakathaṃ   5 ka. pākāraparikkhipasamīpe
@6 cha.Ma., i......siṅghāṇikaṃ



The Pali Atthakatha in Roman Character Volume 11 Page 293. http://84000.org/tipitaka/read/attha_page.php?book=11&page=293&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=7557&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=7557&pagebreak=1#p293


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]