ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 323.

Saddhiṃ yuddhaṃ hoti. Tasmiṃ no pana yuddhe na kassaci chavi vā cammaṃ vā chijjati,
na lohitaṃ uppajjati, kevalaṃ kumārakānaṃ dārumeṇḍakayuddhaṃ viya aññamaññaṃ
santāpanamattameva 1- hoti. Koṭisatāpi koṭisahassāpi nāgā tehi saddhiṃ yujjhitvā
te asurapuraṃyeva pavesetvā nivattanti.
     Yadā 2- pana asurā balavanto honti, atha nāgā osakkitvā dutiye
ālinde supaṇṇehi saddhiṃ ekatova hutvā yujjhanti. Esa nayo supaṇṇādīsupi.
Yadā pana tāni pañcapi ṭhānāni asurā maddanti, tadā ekato sampiṇḍitānipi
pañca balāni osakkanti. Atha cattāro mahārājāno gantvā sakkassa taṃ
pavattiṃ ārocenti. Sakko tesaṃ vacanaṃ sutvā diyaḍḍhayojanasatikaṃ vejayantarathaṃ
āruyha sayaṃ vā nikkhamati, ekaṃ vā puttaṃ peseti. Imasmiṃ pana kāle puttaṃ
pesetukāmo tāta suvīrātiādimāha.
     Evaṃ bhaddantavāti khoti evaṃ hotu bhaddaṃ tava iti kho. Pamādaṃ
āpādesīti pamādaṃ akāsi. Accharāsaṅghaparivuto saṭṭhiyojanaṃ vitthārena
suvaṇṇamahāvīthiṃ otaritvā nakkhattaṃ kīḷanto nandanavanādīsu vicaratīti attho.
     Anuṭṭhahanti anuṭṭhahanto. Avāyāmanti avāyamanto. Alasvāyanti 3-
alaso ayaṃ. 4- Na ca kiccāni kārayeti kiñci kiccaṃ nāma na kareyya.
Sabbakāmasamiddhassāti sabbakāmehi samiddho assa. Tamme sakka varaṃ disāti
sakka devaseṭṭha taṃ me varaṃ uttamaṃ ṭhānaṃ okāsaṃ disa ācikkha kathehīti vadati.
Nibbānassa hi so maggoti kammaṃ akatvā jīvitaṭṭhānaṃ nāma nibbānassa
maggo. Paṭhamaṃ.
                         2. Susimasuttavaṇṇanā
     [248] Dutiye susimanti attano puttasahassassa antare evaṃ nāmakaṃ
ekaṃ puttakameva. Dutiyaṃ.
@Footnote: 1 cha.Ma., i. santāsanamattameva, i. santasanamattameva       2 Sī. Ma., i. sace
@3 cha.Ma. alasvassa, i. alasassa             4 cha.Ma., i. alaso assa



The Pali Atthakatha in Roman Character Volume 11 Page 323. http://84000.org/tipitaka/read/attha_page.php?book=11&page=323&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=8335&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=8335&pagebreak=1#p323


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]