ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 328.

Tattha khantyā bhiyyoti nipphannasobhaṇesu atthesu khantito uttaritaro attho
nāma natthi. Atthajātāti kiccajātā. Soṇasiṅgālādayopi hi upādāya akiccajāto
satto nāma natthi, ito eto gamanamattaṃpi kiccameva hoti. Saṃyogaparamātveva,
sambhogā sabbapāṇinanti pārivāsikaodanādīni hi asambhogārahāni honti,
tāni pana uṇhāpetvā bhijjitvā 1- sappimadhuphāṇitādīhi saṃyojitāni sambhogārahāni
honti. Tenāha "saṃyogaparamātveva, sambhogā sabbapāṇinan"ti. Nipphannasobhino
atthāti 2- ime atthā nāma nipphannāva sobhanti. Puna sakkassa. Tatthāpi
catutthagāthā vuttanayeneva attho veditabbo. Aṭṭhamaṃ.
                      9. Āraññakasuttavaṇṇanā 3-
     [255] Navame paṇṇakuṭīsu sammantīti himavantapadese ramaṇīye
araññāyatane rattiṭṭhānadivāṭṭhānacaṅkamanādīhi sampannāsu paṇṇasālāsu vasanti.
Sakko ca devānamindo vepacitti cāti ime dve janā jāmātikasassurā
kālena kalahaṃ karonti, kālena ekato caranti, imasmiṃ pana kāle ekato
cariṃsu. 4- Aṭaliyoti 5- gaṇaṅgaṇupāhanā. Khaggaṃ olaggetvāti khaggaṃ aṃse
olaggetvā. Chattenāti dibbasetacchattena matthake dhārayamānena. Apabyāmato 6-
karitvāti byāmato akatvā. 7- Ciradakkhitānanti cirasamādinnavattānaṃ. 8- Ito
paṭikkamāti "ito pakkama parivajjaya, mā uparivāte tiṭṭhā"ti vadanti. Na
hettha devāti etasmiṃ sīlavantānaṃ gandhe devā na paṭikkūlasaññino,
iṭṭhakantamanāpasaññinoyeva panāti 9- dīpeti. Navamaṃ.
@Footnote: 1 cha.Ma. uṇhāpetvā bhajjitvā, i. uṇhāpetvā bhajitvā
@2 cha.Ma. nipphannasobhano atthoti  3 cha.Ma. araññāyatanaisisuttavaṇṇanā
@4 cha.Ma., i. caranti  5 Sī., i. aṭaliyoti, cha.Ma. paṭaliyoti  6 Ma. abyāmato
@7 Sī. byāmato katvā, Ma. byāmato karitvā, khu.u. 25/43/162
@suppabuddhakuṭṭhisutta "apasabyato katvā"ti padassa saṃvaṇṇanāya saddhiṃ saṃsandetabbaṃ
@8 cha.Ma....samādiṇṇavatānaṃ, i....samādinnavatānaṃ   9 cha.Ma., i....saññinoyevāti



The Pali Atthakatha in Roman Character Volume 11 Page 328. http://84000.org/tipitaka/read/attha_page.php?book=11&page=328&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=8464&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=8464&pagebreak=1#p328


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]