ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 331.

Akāsi. Puna tatheva maṇḍapaṃ kāresi. Puna gacchante kāle sālaṃ kāresi. Gāmato
ca nikkhamitvā gāvutampi aḍḍhayojanampi tigāvutampi yojanampi vicaritvā tehi
sahāyehi saddhiṃ visamaṃ samaṃ akāsi. Te sabbepi 1- ekacchandā tattha tattha
setuyuttaṭṭhāne setuṃ, maṇḍapasālāpokkharaṇīmālāvaccharopanādīnaṃ 2- yuttaṭṭhānesu
maṇḍapādīni 3- karontā bahupuññamakaṃsu. Magho satta vattapadāni pūretvā kāyassa
bhedā saddhiṃ sahāyehi  tāvatiṃsabhavane nibbatti. Taṃ sabbaṃ bhagavā jānāti. Tenāha
yesañca 4- dhammānaṃ samādinnattā sakko sakkattaṃ ajjhagā, tañca pajānāmāti.
Ayaṃ sakkassa sakkattādhigame saṅkhepakathā, vitthāro pana sumaṅgalavilāsiniyā
dīghanikāyaṭṭhakathāya sakkapañhavaṇṇanāya 5- vutto. Tatiyaṃ.
                        4.  Daḷiddasuttavaṇṇanā
     [260] Catutthe manussadaḷiddoti manussaadhano. Manussakapaṇoti
manussakāruññataṃ patto. Manussavarākoti manussalāmako. Tatrāti tasmiṃ ṭhāne, tasmiṃ
vā atirocane. Ujjhāyantīti avajjhāyanti lāmakato cintenti. Khiyyantīti 6-
pakāsenti. 7- Vipācentīti tattha tattha kathenti vitthārenti. Eso kho mārisāti
ettha ayamanupubbīkathā:- so kira anuppanne buddhe kāsiraṭṭhe bārāṇasirājā
hutvā samussitadhajapaṭākanānālaṅkārehi suṭṭhu alaṅkataṃ nagaraṃ padakkhiṇaṃ akāsi
attano sirisampattiyā samākaḍḍhitanettena janakāyena samullokiyamāno. Tasmiñca
samaye eko paccekabuddho gandhamādanapabbatā āgamma tasmiṃ nagare piṇḍāya
carati santindriyo santamānaso uttamadamathasamannāgato. Mahājanopi rājagataṃ
cittikāraṃ pahāya paccekabuddhameva olokesi. Rājā "idāni maṃ imasmiṃ
janakāye ekopi na olokesi, kiṃ nu kho etan"ti olokento paccekabuddhaṃ
addasa. Sopi paccekabuddho mahallako hoti pacchimavaye ṭhito. Cīvarānapissa
@Footnote: 1 cha.Ma. sabbeva     2 cha.Ma....vaccharopanapadīnaṃ          3 cha.Ma....ropanādīni
@4 cha.Ma. yesaṃ      5 su. vi. 2/344,355/312,325      6 i. khīyantīti
@7 cha.Ma., i, kathenti pakāsenti



The Pali Atthakatha in Roman Character Volume 11 Page 331. http://84000.org/tipitaka/read/attha_page.php?book=11&page=331&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=8540&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=8540&pagebreak=1#p331


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]