ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 336.

Paresaṃ niṭṭhitaṃ paraghare pakkaṃ bhikkhācāravattena esamānā gavesamānā. Tenāti
tena 1- evaṃ pariyiṭṭhena. Sabbatāti dasapi .pe. Saṭṭhīpi vassāni
susamādinnasundaravatā.
     Sumantamantinoti dhammaṃ sajjhāyissāma dhutaṅgaṃ samādiyissāma, samataṃ
paribhuñjissāma, samaṇadhammaṃ karissāmāti evaṃ subhāsitabhāsino. Tuṇhībhūtā samañcarāti
tiyāmarattiṃ asanighosanaghositā 2- viya dhammaṃ kathentāpi tuṇhībhūtā samaṃ carantiyeva
nāma. Kasmā? niratthavacanassābhāvā. Puthumaccā cāti bahū sattā ca aññamaññaṃ
viruddhā. Attadaṇḍesu nibbutāti paraviheṭhanatthaṃ gahitadaṇḍesu sattesu nibbutā
visaṭṭhadaṇḍā. Sādānesu anādānāti sagahaṇesu sattesu ca bhavayoniādīnaṃ
ekakoṭṭhāsassāpi agahitattā agahaṇā. Paṭhamaṃ.
                           Dutiyo vaggo.
                           ----------
                            3. Tatiyavagga
                       1. Ghatvāsuttavaṇṇanā 3-
     [267] Tatiyavaggassa paṭhamaṃ 4- vuttatthameva. Paṭhamaṃ.
                        2. Dubbaṇṇiyasuttavaṇṇanā
     [268] Dutiye 5- dubbaṇṇoti jhāmakhāṇuvaṇṇo. Okoṭimakoti lakuṇḍako
mahodaro. Āsaneti paṇḍukambalasilāyaṃ. Kodhabhakkho yakkhoti sakkena gahitanāmamevetaṃ.
So pana eko rūpāvacarabrahmā, "sakko kira khantibalena samannāgato"ti
sutvā vīmaṃsanatthaṃ āgato. Avaruddhakayakkhā pana evarūpaṃ saṃvihitārakkhaṃ ṭhānaṃ pavisituṃ
na sakkonti. Upasaṅkamīti devānaṃ sutvā "na sakkā esa pharusena cāletuṃ,
nīcavuttinā pana khantiyaṃ ṭhitena sakkā palāpetun"ti tathā naṃ palāpetukāmo
upasaṅkami. Antaradhāyīti khantiyaṃ ṭhatvā balavacittīkāraṃ paccupaṭṭhapetvā nīcavuttiyā
@Footnote: 1 cha.Ma., i. ayaṃ pāṭho na dissati     2 Ma. asanighosaghositā, cha., i. asanighosena
@3 cha.Ma. chetvāsutta...           4 Sī. ekādasamaṃ      5 Sī. dvādasame



The Pali Atthakatha in Roman Character Volume 11 Page 336. http://84000.org/tipitaka/read/attha_page.php?book=11&page=336&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=8668&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=8668&pagebreak=1#p336


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]