ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 34.

Vāpi 1- gahitā hotu pacchā vā, surūpā vā virūpā vā, yā sāmikaṃ sussūsati
paricarati toseti, sā bhariyānaṃ seṭṭhā. Assavoti asuṇamāno. 2- Jeṭṭho vā hi
hotu  kaniṭṭho vā, yo mātāpitūnaṃ vacanaṃ suṇāti, sampaṭicchati, ovādapaṭikāro 3-
hoti, ayaṃ puttānaṃ seṭṭho, aññehi sandhicchedakādicorehi puttehi ko attho
devateti.
                       Khattiyasuttavaṇṇanā niṭṭhitā.
                       -------------------
                        5. Saṇamānasuttavaṇṇanā
       [15] Pañcame ṭhite majjhantiketi 4- ṭhitamajjhantike. Sannisinnesūti 5-
yathāphāsukaṭṭhānaṃ upagantvā sannisinnesu visamamānesu. Ṭhitamajjhantikālo nāmesa
sabbasattānaṃ iriyāpathadubbalyakālo. Idha pana pakkhīnaṃyeva vasena dassito.
Saṇatevāti saṇati viya mahāviravaṃ viya muñcati. 6- Saṇamānameva cettha "saṇatevā"ti
vuttaṃ. Tappaṭibhāgaṃ nāmetaṃ. Nidāghasamayasmiñhi ṭhitamajjhantikakāle catuppadagaṇesu
ceva pakkhīgaṇesu ca sannisinnesu vātapūritānaṃ susirarukkhānañceva
chiddaveḷupabbānañca 7- khandhena dhandhaṃ sākhāya sākhaṃ ghaṃsantānaṃ 8- pādapānañca
araññamajjhe mahāsaddo uppajjati. Taṃ sandhāyetaṃ vuttaṃ. Taṃ bhayaṃ paṭibhāti manti taṃ
evarūpe kāle mahāaraññassa saṇamānaṃ mayhaṃ bhayaṃ hutvā upaṭṭhāti. Dandhapaññā kiresā
devatā tasmiṃ khaṇe attano nisajjaphāsukaṃ kathāphāsukaṃ dutiyakaṃ alabhantī evamāha.
Yasmā pana tādise kāle piṇḍapātapaṭikkantassa vivitte araññāyatane kammaṭṭhānaṃ
gahetvā nisinnassa bhikkhuno anappakaṃ sukhaṃ uppajjati, yaṃ sandhāya vuttaṃ:-
              "suññāgāraṃ paviṭṭhassa      santacittassa bhikkhuno
               amānusī ratī hoti         sammā dhammaṃ vipassato"ti 9- ca,
@Footnote: 1 cha.Ma., i. pisaddo na dissati      2 cha.Ma. āsuṇamāno    3 cha.Ma. ovādapaṭikaro
@4 cha.Ma. majjhanhike evamuparipi   5 cha.Ma. sannisīvesūti
@6 cha.Ma. muccati, i. vuccati.  7 cha.Ma., i. chiddaveṇupabbānañca
@8 cha.Ma. saṅghaṭṭayantānaṃ, i. ghaṭṭantānaṃ
@9 khu. dhamMa. 25/373/82 sambahulabhikkhuvatthu



The Pali Atthakatha in Roman Character Volume 11 Page 34. http://84000.org/tipitaka/read/attha_page.php?book=11&page=34&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=880&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=880&pagebreak=1#p34


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]