ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 35.

                   "purato pacchato vāpi     aparo ce na vijjati
                    atīva phāsu bhavati         ekassa vasato vane"ti 1- ca.
       Tasmā bhagavā dutiyagāthamāha. Tattha sā rati paṭibhāti manti yā evarūpe kāle
ekekassa 2- nisajjā nāma, sā rati mayhaṃ upaṭṭhātīti attho. Sesaṃ tādisamevāti.
                      Saṇamānasuttavaṇṇanā niṭṭhitā.
                       -------------------
                       6. Niddātandīsuttavaṇṇanā
       [16] Chaṭṭhe niddāti "abhijānāmahaṃ aggivessana gimhānaṃ pacchime māse
.pe. Niddaṃ okkamitā"ti 3- evarūpāya abyākataniddāya pubbabhāgāparabhāgesu
sekhaputhujjanānaṃ sasaṅkhārikaakusalacitte uppannaṃ thīnamiddhaṃ. Tandīti
aticchātātisītādikālesu 4- uppannaṃ āgantukaṃ ālasyaṃ. Vuttampi cetaṃ:-  tattha
katamā tandī yā tandī tandiyanā tandimanakatā 5- ālasyaṃ ālasyāyanā ālasyāyitattaṃ,
ayaṃ vuccati tandīti. 6- Vijimhitāti kāyavijimhanā. 7- Aratīti kusalapakkhesu
ukakaṇṭhikā. 8- Bhattasammadoti bhattamucchā bhattakilamatho. Vitthāro panetesaṃ "tattha katamā
vijimhikā, yā kāyassa jambhanā vijimhanā"tiādinā nayena abhidhamme āgatova.
Etenāti etena niddādinā upakkilesena upakkiliṭṭho nivāritapātubhāvo.
Nappakāsatīti na jotati, na pātubhavatīti attho. Ariyamaggoti lokuttaramaggo.
Idhāti imasmiṃ loke. Pāṇinanti sattānaṃ. Viriyenāti maggasahajātaviriyena. Naṃ
paṇāmetvāti etaṃ kilesajātaṃ nīharitvā. Ariyamaggoti lokiyalokuttaramaggo. Iti
maggeneva upakkilese nīharitvā maggassa visuddhi vuttāti.
                     Niddātandīsuttavaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 khu. thera. 26/537/349 ekavihāriyattheravatthu   2 cha.Ma., i. ekakassa
@3 Ma.mū. 12/387/345 mahāsaccakasutta  4 Sī....sītavātādikālesu, i....sītavātādīsu
@kālesu  5 cha.Ma., i. tandimanatā  6 abhi. vibhaṅga. 35/857/429 khuddakavatthuvibhaṅga
@7 cha.Ma., i. vijambhitāti kāyavijambhanā evamuparipi
@8 cha.Ma. akusalapakakhā ukkaṇṭhitatā, i. kusalapakkhesu ukkaṇṭhitatā



The Pali Atthakatha in Roman Character Volume 11 Page 35. http://84000.org/tipitaka/read/attha_page.php?book=11&page=35&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=907&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=907&pagebreak=1#p35


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]