ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 37.

Kāyaci maṅkukattukāmo 1- hutvā na vadeyaya, "kālena vakkhāmi no akālenā"tiādayo
pana pañca dhamme ajjhattaṃ upaṭṭhapetvā ullumpanasabhāvasaṇṭhitena cittena
kāruññataṃ paṭicca vadeyyāti.
                      Dukkarasuttavaṇṇanā niṭṭhitā.
                        -----------------
                          8. Hirīsuttavaṇṇanā
     [18] Aṭṭhame hirīnisedhoti hiriyā akusaladhamme nisedhetīti hirinisedho.
Koci lokasmiṃ vijjatīti koci evarūpo vijjatīti pucchati. Yo nindaṃ apabodhetīti 2-
yo garahaṃ apaharanto bujjhati. Asso bhadrokasāmivāti yathā bhadro assājānīyo
kasaṃ apaharanto bujjhati, paṭodacchāyaṃ disvā saṃvijjhanto viya kasāya attani
pātaṃ 3- na deti, evameva yo bhikkhu bhūtassa akkosavatthuno 4- attani nipātaṃ
adadanto nindaṃ apabodheti apaharanto bujjhati, evarūpo koci khīṇāsavo
vijjatīti pucchati. Abhūtakkosena pana parimutto nāma natthi. Tanuyāti tanukā,
hiriyā akusale dhamme nisedhetvā carantā khīṇāsavā nāma appakāti attho.
Sadā satāti niccakālaṃ sativepullena samannāgatā. Antaṃ dukkhassa pappuyyāti
vaṭṭadukkhassa koṭiantabhūtaṃ nibbānaṃ pāpuṇitvā. Sesaṃ vuttanayamevāti.
                        Hirīsuttavaṇṇanā niṭṭhitā.
                        -----------------
                         9. Kuṭikāsuttavaṇṇanā
       [19] Navame kacci te kuṭikāti ayaṃ devatā dasa māse
antovasanaṭṭhena 5- mātaraṃ kuṭikaṃ katvā, yathā sakuṇā divasaṃ gocarapasutā rattiṃ
kulāvake allīyanti, evameva 6- sattā tattha tattha gantvāpi mātugāmassa
santikaṃ āgacchanti, ālayavasena bhariyaṃ kulāvakaṃ katvā. Kulapaveṇisantānakaṭṭhena
putte santānake katvā, taṇhaṃ bandhanaṃ katvā, gāthābandhanena ime pañhe
samodhānetvā bhagavantaṃ pucchi, bhagavāpissā visajjento tagghātiādimāha. Tattha
@Footnote: 1 cha.Ma. maṅkuṃ kātukāmo  2 cha.Ma., i. apabodhatīti evamuparipi  3 cha.Ma., i. nipātaṃ
@4 cha.Ma., i. dasasakkosanavatthuno   5 cha.Ma., i. antovasanaṭṭhānaṭṭhena
@6 cha.Ma., i. evamevaṃ



The Pali Atthakatha in Roman Character Volume 11 Page 37. http://84000.org/tipitaka/read/attha_page.php?book=11&page=37&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=962&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=962&pagebreak=1#p37


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]