ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 50.

Aṭṭha samapattiyo kathitā, paññānāmena vipassanā. Ātāpīti viriyavā. Viriyaṃ hi
kilesānaṃ ātāpanaparitāpanatthena "ātāpo"ti vuccati, tadassa atthīti ātāpī.
Nipakoti nepakaṃ vuccati paññā, tāya samannāgatoti attho. Iminā padena
pārihāriyapaññaṃ dasseti. Pārihāriyapaññā nāma "ayaṃ kālo uddesassa, ayaṃ
kālo paripucchāyā"tiādinā nayena sabbattha kārāpitā 1- pariharitabbapaññā.
Imasmiṃ hi pañhābyākaraṇe tikkhattuṃ paññā āgatā. Tattha paṭhamā sajātipaññā,
dutiyā vipassanāpaññā, tatiyā sabbakiccapariṇāyikā pārihāriyapaññā.
       So imaṃ vijaṭaye jaṭanti so imehi sīlādīhi samannāgato bhikkhu. Yathā
nāma puriso paṭhaviyaṃ patiṭṭhāya sunisitaṃ satthaṃ ukkhipitvā mahantaṃ veḷugumbaṃ
vijaṭeyya, evameva sīle patiṭṭhāya samādhisilāya sunisitaṃ vipassanāpaññāsatthaṃ
viriyabalapaggahitena pārihāriyapaññāhatthena ukkhipitvā sabbaṃpi taṃ attano
santānapatitaṃ 2-  taṇhājaṭaṃ vijaṭeyya sañchindeyya sampadāleyyāti.
       Ettāvatā sekkhabhūmiṃ kathetvā idāni jaṭaṃ vijaṭetvā ṭhitaṃ mahākhīṇāsavaṃ
dassento yesantiādimāha. Evaṃ jaṭaṃ vijaṭetvā ṭhitaṃ khīṇāsavaṃ dassetvā puna
jaṭāya vijaṭitokāsaṃ 3- dassento yattha nāmañcātiādimāha. Tattha nāmanti
cattāro arūpino khandhā. Paṭigharūpasaññā cāti ettha paṭighasaññāvasena kāmabhavo
gahito, rūpasaññāvasena rūpabhavo. Tesu dvīsu gahitesu arūpabhavo gahitova hoti
bhavasaṅkhepenāti. Etthesā chijjate jaṭāti ettha tebhūmikavaṭṭassa pariyādiyanaṭṭhāne
esā jaṭā chijjati, nibbānaṃ āgamma chijjati nirujjhatīti ayamattho dassito
hotīti. Tatiyaṃ.
                       4. Manonivāraṇasuttavaṇṇanā
       [24] Catutthe yato yatoti pāpato vā kalyāṇato vā. Ayaṃ kira
devatā "yaṃkiñci kusalādibhedaṃ lokiyaṃ vā lokuttaraṃ vā mano, taṃ nivāretabbameva,
na uppādetabban"ti evaṃladdhikā. Sa sabbatoti so sabbato. Atha bhagavā
"ayaṃ devatā aniyyānikaṃ kathaṃ katheti, mano nāma nivāretabbaṃpi atthi,
@Footnote: 1 Sī. kārāpikā   2 Sī. ṭhitaṃ     3 cha.Ma. vijaṭanokāsaṃ



The Pali Atthakatha in Roman Character Volume 11 Page 50. http://84000.org/tipitaka/read/attha_page.php?book=11&page=50&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=1311&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=1311&pagebreak=1#p50


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]