ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 75.

Pañcahi cakkhūhi cakkhumantena. Sudantāti cakkhutopi dantā sotatopi ghānatopi
jivhātopi kāyatopi manatopi dantā. Susū  nāgāti taruṇanāgā. Tatrāyaṃ
vacanattho:- chandādīhi na gacchantīti nāgā tena tena maggena pahīne kilese
na āgacchantīti nāgā, nānappakāraṃ āguṃ na karontīti nāgā. Ayamettha
saṅkhepo, vitthāro pana mahāniddese 1- vuttanayeneva veditabbo. Apica:-
             "āguṃ na karoti kiñci loke
              sabbasaṃyoge visajja bandhanāni
              sabbattha na sajjatī vimutto
              nāgo tādi pavuccate tathattā"ti 2-
      evamettha attho veditabbo. Susū nāgāti susū nāgā, nāgabhāvasampattiṃ 3-
pattāti attho. Te evarūpena 4- anuttarena yogācariyena damite taruṇanāge
dassanāya āgatamha bhagavāti. Sopi gantvā yathāṭṭhāneyeva aṭṭhāsi.
      Atha catuttho vuttanayeneva āgantvā abhāsi. Tattha gatāseti
nibbematikasaraṇagamanena gatā. Sopi gantvā yathāṭṭhāneyeva aṭṭhāsīti. Sattamaṃ.
                         8. Sakalikasuttavaṇṇanā
      [38] Aṭṭhame maddakucchisminti evaṃnāmake uyyāne. Taṃ hi ajātasattumhi
kucchigate tassa mātarā "ayaṃ mayhaṃ kucchigato gabbho rañño sattu bhavissati,
kimme iminā"ti gabbhapātanatthaṃ tattha 5- kucchi maddāpitā. Tasmā "maddakucchī"ti
saṅkhaṃ gataṃ. Migānaṃ pana abhayavāsatthāya dinnattā migadāyo vuccati.
      Tena kho pana samayenāti ettha ayaṃ anupubbīkathā:- devadatto hi
ajātasattuṃ nissāya dhanuggahe ca dhanapālakaṃ ca payojetvāpi tathāgatassa
jīvitantarāyaṃ kātuṃ asakkonto "sahatthāva naṃ māressāmī"ti 6- gijjhakūṭaṃ pabbataṃ
abhirūhitvā mahantaṃ kūṭāgārappamāṇaṃ silaṃ ukkhipitvā "samaṇo gotamo
@Footnote: 1 khu. mahā. 29/363/242 māgandiyasuttaniddesa (syā)
@2 khu. sutta. 25/528/437 sabhiyasutta        3 cha.Ma., i. susunāgabhāvasampattiṃ
@4 cha.Ma., i. evarūpe                  5 cha.Ma. ayaṃ pāṭho na dissati.
@6 cha.Ma. sahattheneva māressāmi



The Pali Atthakatha in Roman Character Volume 11 Page 75. http://84000.org/tipitaka/read/attha_page.php?book=11&page=75&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=1973&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=1973&pagebreak=1#p75


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]