ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 81.

Sabbadado hotīti sabbesaṃyeva balādīnaṃ dāyako hoti. Dve tayo gāme
piṇḍāya caritvā kiñci aladdhā āgatassāpi sītalāya pokkharaṇiyā nhāyitvā
patissayaṃ 1- pavisitvā muhuttaṃ mañce nipajjitvā uṭṭhāya nisinnassāpi kāye
balaṃ āharitvā pakkhittaṃ viya hoti. Bahi vicarantassa ca kāye vaṇṇāyatanaṃ vātātapehi
jhāyati, patissayaṃ pavisitvā dvārampidhāya muhuttaṃ nipannassa ca visabhāgasantati
vūpasamati, sabhāgasantati okkamati, vaṇṇāyatanaṃ āharitvā pakkhittaṃ viya hoti. Bahi
vicarantassa pāde kaṇṭako vijjhati, khāṇu paharati, siriṃsapādiparissayo 2-  ceva
corabhayaṃ ca uppajjati, patissayaṃ pavisitvā dvārampidhāya nipannassa sabbe te
parissayā na honti, dhammaṃ sajjhāyantassa dhammapītisukhaṃ, kammaṭṭhānaṃ manasikarontassa
upasamasukhaṃ uppajjati. Tathā bahi vicarantassa ca sedā muñcanti, akkhīni
phandanti, senāsanaṃ pavisanakkhaṇe kūpe otiṇṇo viya hoti, mañcapīṭhādīni na
paññāyanti. Muhuttaṃ nisinnassa pana akkhipasādo āharitvā pakkhitto viya hoti,
dvārakavāṭavātapānamañcapīṭhādīni paññāyanti. Tena vuttaṃ "so ca sabbadado
hoti, yo dadāti upassayan"ti.
     Amataṃ dado ca so hotīti paṇītabhojanassa pattaṃ pūrento viya
amaradānaṃ nāma deti. Yo dhammamanusāsatīti yo dhammaṃ anusāsati, aṭṭhakathaṃ
katheti, pāliṃ vāceti, pucchitapañhaṃ vissajjeti, kammaṭṭhānaṃ ācikkhati, dhammassavanaṃ
karoti, sabbopesa dhammamanusāsati nāma. Sabbadānānañca idaṃ dhammadānameva
agganti veditabbaṃ. Vuttampi cetaṃ:-
                 "sabbadānaṃ dhammadānaṃ jināti
                  sabbarasaṃ dhammaraso jināti
                  sabbaratiṃ dhammarati jināti
                  taṇhakkhayo sabbadukkhaṃ jinātī"ti 3-
                        dutiyaṃ.
@Footnote: 1 Ma. upassayaṃ  2 cha.Ma. sarīsapādiparissayo  3 khu. dhamMa. 25/354/78 sakkadevarājavatthu



The Pali Atthakatha in Roman Character Volume 11 Page 81. http://84000.org/tipitaka/read/attha_page.php?book=11&page=81&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=2127&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=2127&pagebreak=1#p81


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]