ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 89.

Tvaṃ kusalī anavajjī 1- bhāsasi, thomesi pasaṃsasi, paṇḍitosi devaputtāti  vadati.
Taṃ te dhamghaṃ idhaññāyāti te therā taṃ dhammaṃ idha tumhākaṃ sāsane jānitvā.
Gambhīranti gambhīratthaṃ. Brahmacārī nirāmisoti nirāmisabrahmacārī nāma anāgāmī,
anāgāmī ahosinti attho. Ahuvāti ahosi. Sagāmeyyoti ekagāmavāSī.
Pariyosānagāthā saṅgītikārehi ṭhapitāti. Dasamaṃ.
                        Ādittavaggo pañcamo.
                        ----------------
                            6. Jarāvagga
                         1. Jarāsuttavaṇṇanā
    [51] Jarāvaggassa paṭhame sādhūti laddhakaṃ bhaddakaṃ. Sīlaṃ yāva jarāti
iminā idaṃ dasseti:- yathā muttāmaṇiratanavatthādīni 2- ābharaṇāni taruṇakāleyeva
sobhanti, jarājiṇṇakāle tāni dhārento "ayaṃ ajjāpi bālabhāvaṃ pattheti,
ummattako maññe"ti vattabbataṃ āpajjati, na evaṃ sīlaṃ. Sīlaṃ hi niccakālaṃ
sobhati. Bālakālepi hi sīlaṃ rakkhanti 3- "kiṃ imassa sīlenā"ti vattāro natthi,
majjhimakālepi mahallakakālepīti.
        Saddhā sādhu patiṭṭhitāti hatthaāḷavakacittagahapatiādīnaṃ viya maggena
āgatā patiṭṭhitasaddhā nāma sādhu. Paññā narānaṃ ratananti ettha cittīkataṭṭhādīhi
ratanaṃ veditabbaṃ. Vuttaṃ hetaṃ:-
            "yadi cittīkatanti ratanaṃ, nanu bhagavā cittīkato purisasīho, yepi 4-
        loke cittīkatā, tesaṃ cittīkato bhagavā. Yadi ratikaranti 5- ratanaṃ, nanu
        bhagavā ratikaro purisasīho, tassa vacanena carantā jhānaratisukhena
        ratisukhena 6- abhiramanti. Yadi atulyanti ratanaṃ, nanu bhagavā atulyo 7-
        purisasīho. Na hi sakkā tuletuṃ guṇehi guṇapāramigato. Yadi dullabhanti
        ratanaṃ, nanu bhagavā dullabho purisasīho. Yadi anomasattaparibhoganti
@Footnote: 1 cha.Ma., i. kusalaṃ anavajjaṃ   2 cha.Ma., i. muttāmaṇirattavatthādīni
@3 cha.Ma., i. rakkhantaṃ  4 cha.Ma., i.ye ca   5 Sī. ratikatanti
@6 cha.Ma., i. ayaṃ saddo na dissati   7 cha.Ma. atulo



The Pali Atthakatha in Roman Character Volume 11 Page 89. http://84000.org/tipitaka/read/attha_page.php?book=11&page=89&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=2336&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=2336&pagebreak=1#p89


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]