ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 94.

Pākaṭo hoti. Tena vuttaṃ "dhajo rathassa paññāṇan"ti. Aggipi dūratova dhūmena
paññāyati. Coḷaraṭṭhaṃ paṇḍuraṭṭhanti evaṃ raṭṭhaṃpi raññā paññāyati. Cakkavattirañño
dhītāpi pana itthī "asukassa nāma bhariyā"ti bhattarāva 1- paññāyati. Tasmā
dhūmo paññāṇamagginotiādi vuttaṃ. Dutiyaṃ.
                         3. Vittasuttavaṇṇanā
       [73] Tatiye saddhīdha vittanti yasmā saddho saddhāya muttāmaṇiādīnipi
vittāni labhati, tissopi kulasampadā, cha kāmasaggāni, nava brahmaloke patvā
pariyosāne amatamahānibbānadassanaṃpi labhati. Tasmā maṇimuttādīhi vittehi
saddhāvittameva seṭṭhaṃ. Dhammoti dasakusalakammapatho. Sukhamāvahātīti 2- sabbasāsavānāsavaṃ
asaṅkiliṭṭhasukhaṃ āvahati. Sādhutaranti lokasmiṃ loṇambilādīnaṃ sabbarasānaṃ saccameva
madhurataraṃ. Saccasmiṃ hi ṭhitā sīghavegaṃ nadiṃpi nivattenti, visaṃpi nimmaddenti,
aggiṃpi paṭibāhanti, devaṃpi vassāpenti, tasmā taṃ sabbarasānaṃ madhurataranti vuttaṃ.
Paññājīviṃ jīvitamāhu seṭṭhanti yo paññājīvī gahaṭṭho samāno pañcasu sīlesu
patiṭṭhāya salākabhattādīni paṭṭhapetvā paññāya jīvati, pabbajito vā pana dhammena
uppanne paccaye "idamatthī"ti 4- paccavekkhitvā paribhuñjanto kammaṭṭhānaṃ ādāya
vipassanaṃ paṭṭhapetvā ariyaphalādhigamavasena paññāya jīvati, taṃ paññājīviṃ puggalaṃ
seṭṭhaṃ jīvitaṃ jīvatīti āhu. Tatiyaṃ.
                         4. Vuṭṭhisuttavaṇṇanā
      [74] Catutthe bījanti upatantānaṃ sattavidhaṃ dhaññabījaṃ seṭṭhaṃ. Tasmiṃ hi
uggate janapado khemo hoti subhikkho. Nipatatanti nipatantānaṃpi 5- meghavuṭṭhi
seṭṭhā. Meghavuṭṭhiyaṃ hi sati vividhāni sassāni uppajjanti, janapadā phītā honti
khemā subhikkhā. Pavajamānānanti jaṅgamamānānaṃ 6- padasā caramānānaṃ gāvo seṭṭhā.
Tā nissāya hi sattā pañca gorase paribhuñjamānā sukhaṃ viharanti. Pavadatanti
rājakulamajjhādīsu vadantānaṃ putto varo. So hi mātāpitūnaṃ anatthāvahaṃ na vadati.
@Footnote: 1 cha.Ma., i.bhattāraṃ patvāva  2 cha.Ma. sukhamāvahati  3 cha.Ma., i. sādhutaranti lokasmiṃ
@4 cha.Ma., i. idamatthanti       5 cha.ma, i. pisaddo na dissati  6 cha.Ma. jaṅgamānaṃ



The Pali Atthakatha in Roman Character Volume 11 Page 94. http://84000.org/tipitaka/read/attha_page.php?book=11&page=94&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=2468&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=2468&pagebreak=1#p94


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]