ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 95.

      Vijjā uppatataṃ seṭṭhāti purimapañhe kira sutvā samīpe ṭhitā ekā
devatā "devate kasmā tvaṃ etaṃ pañhaṃ dasabalaṃ pucchasi, ahaṃ te kathessāmī"ti
attano laddhiyā 1- pañhaṃ kathesi. Atha naṃ itarā devatā āha "yāva dhaṃsī 2-
devate yāva pagabbhamukharā, ahaṃ buddhaṃ bhagavantaṃ pucchāmi, tvaṃ mayhaṃ kasmā
kathesī"ti nivattitvā 3- tameva pañhaṃ dasabalaṃ pucchi. Athassā satthā visajjento
vijjā uppatatantiādimāha. Tattha vijjāti catumaggavijjā. Sā hi uppajjamānā 4-
sabbākusaladhamme samugghāṭeti. Tasmā "uppatataṃ seṭṭhā"ti vuttā. Avijjāti
vaṭṭamūlakamahāavijjā. Sā hi nipatantānaṃ osīdantānaṃ vaRā. Pavajjamānānanti 5-
padasā caramānānaṃ jaṅgamamānānaṃ 6- anomapuññakkhettabhūto saṃgho varo. Tañhi tattha
tattha disvā pasannacittā sattā sotthiṃ pāpuṇanti. Buddhoti putto hotu 7-
añño vā, yesaṃ kesañci vadamānānaṃ buddho varo. Tassa hi dhammadesanaṃ āgamma
anekasatasahassānaṃ pāṇānaṃ bandhanamokkho hotīti. Catutthaṃ.
                         5. Bhītāsuttavaṇṇanā
     [75] Pañcame kiṃsūdha bhītāti kiṃ bhītā. Maggo canekāyatanaṃ pavuttoti
aṭṭhatiṃsārammaṇavasena anekehi kāraṇehi kathito. Evaṃ sante kissa bhītā hutvā
ayaṃ janatā dvāsaṭṭhī diṭṭhiyo aggahesīti vadati. Bhūripaññāti bahupaññā
ussannapaññā. 8- Paralokaṃ na bhāyeti imasmā lokā paralokaṃ gacchanto na
bhāyeyya. Paṇidhāyāti ṭhapetvā. Bahuannapānaṃ 9- gharamāvasantoti anāthapiṇḍikādayo
viya bahunnapāne 10- ghare vasanto. Saṃvibhāgīti accharāya gahitaṃpi nakhena phāletvā
parassa datvāva bhuñjanasīlo. Vadaññūti vuttamatthameva.
       Idāni gāthāya aṅgāni uddharitvā dassetabbāni. "vācan"ti hi iminā
cattāri sucaritāni 11- gahitāni, "manenā"ti padena tīṇi manosucaritāni, "kāyenā"ti
@Footnote: 1 cha.Ma. khantiyā laddhiyā   2 cha.Ma., i. padhaṃsī vadesi   3 cha.Ma., i. nivattetvā
@4 cha.Ma. uppatamānā     5 cha.Ma. pavajamānānanti   6 cha.Ma. jaṅgamānaṃ
@7 cha.Ma., i. buddhoti yādiso putto vā hotu   8 i. dassanapaññā
@9 cha.Ma., i. bahvannapānaṃ...   10 cha.Ma., i. bahvannapāne
@11 cha.Ma., i. vacīsucaritāni



The Pali Atthakatha in Roman Character Volume 11 Page 95. http://84000.org/tipitaka/read/attha_page.php?book=11&page=95&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=2494&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=2494&pagebreak=1#p95


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]