ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 96.

Padena tīṇi kāyasucaritāni. Iti ime dasa kusalakammapathā pubbasuddhiaṅgā 1- nāma.
Bahunnapānaṃ 2- gharamāvasantoti iminā yaññaupakkharo gahito. Saddhoti ekaṃ
aṅgaṃ, mudūti ekaṃ, saṃvibhāgīti ekaṃ, vadaññūti ekaṃ. Iti imāni cattāri aṅgāna
sandhāya "etesu dhammesu ṭhito catūsū"ti āha.
     Aparopi pariyāyo:- vācantiādīni tīṇi aṅgāni, bahunnapānanti 2- iminā
yaññaupakkharo va gahito, saddho mudū saṃvibhāgī vadaññūti ekaṃ aṅgaṃ. Aparo
dukanayo nāma hoti. "vācaṃ manaṃ 3- vā"ti idamekaṃ aṅgaṃ, "kāyena pāpāni
akubbamāno bahunnapānaṃ gharamāvasanto"ti ekaṃ, "saddho mudū"ti ekaṃ, "saṃvibhāgī
vadaññū"ti ekaṃ. Etesu catūsu dhammesu ṭhito dhamme ṭhito nāma hoti. So ito
paralokaṃ gacchanto na bhāyati. Pañcamaṃ.
                         6. Najīratisuttavaṇṇanā
    [76] Chaṭṭhe nāmagottaṃ na jīratīti atītabuddhānaṃ yāvajjadivasā nāmagottaṃ
kathiyati, tasmā na jīratīti vuccati. Porāṇā 4- pana "addhāne gacchante
na paññāyissati, jīraṇasabhāvaṃ 5- pana na hotiyevā"ti vadanti. Ālasyanti ālasiyaṃ,
yena ṭhitaṭṭhāne ṭhitova, nisinnaṭṭhāne nisinnova hoti, kesepi uttarante
tinte 6- na karoti. Pamādoti niddāya vā kilesavasena vā pamādo. Anuṭṭhānanti
kammasamaye kammakaraṇaviriyābhāvo. Asaññamoti sīlasaññamābhāvo visaṭṭhācāratā.
Niddāti soppabahulatāya 7- gacchantopi ṭhitopi nisinnopi niddāyati, pageva
nipanno. Tandīti aticchātādivasena āgantukālasiyaṃ. Te chiddeti  tāni cha
chiddāni cha vivārāni. Sabbasoti sabbākārena. Tanti nipātamattaṃ. Vivajjayeti
vivajjeyya 8- jaheyya. Chaṭṭhaṃ.
@Footnote: 1 cha.Ma., i.....aṅgaṃ     2 cha.Ma., i. bahvannapānaṃ  3 cha.Ma., i. manañcā"ti
@4 Ma. porāṇanāmassa       5 cha.Ma., i. jīraṇasabhāvo
@6 cha.Ma., i. telepi uttarante ṭhitiṃ na karoti   7 cha.Ma. soppabahulatā. tāYu...
@8 cha.Ma., i. vajjeyya



The Pali Atthakatha in Roman Character Volume 11 Page 96. http://84000.org/tipitaka/read/attha_page.php?book=11&page=96&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=2521&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=2521&pagebreak=1#p96


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]