ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 97.

                        7. Issariyasuttavaṇṇanā
        [77] Sattame satthamalanti malaggahitasatthaṃ. Kiṃsu harantaṃ vārentīti taṃ 1-
harantaṃ nisedhenti. Vasoti āṇāpavattanaṃ. Itthīti avissajjanīyabhaṇḍattā "itthī
bhaṇḍānamuttamaṃ, varabhaṇḍan"ti āha. Athavā sabbepi bodhisattā ca cakkavattino
ca mātukucchiyaṃyeva nibbattantīti "itthī bhaṇḍānamuttaman"ti āha. Kodho
satthamalanti kodho malaggahitasatthasadiso, paññāsatthassa vā malanti satthamalaṃ.
Abbudanti vināsakāraṇaṃ, corā lokasmiṃ vināsakāti attho. Harantoti salākabhattādīni
gahetvā gacchanto. Salākabhattādīni hi paṭṭhāpitakāleyeva 2- manussehi
pariccattāni. Tesaṃ tāni haranto samaṇo piyo hoti, aharante 3- puññahāniṃ
nissāya vippaṭisārino honti. Sattamaṃ.
                         8. Kāmasuttavaṇṇanā
      [78] Aṭṭhame attānaṃ na dadeti parassa dāsaṃ katvā attānaṃ na
dadeyya ṭhapetvā sabbabodhisatteti vuttaṃ. Na pariccajeti sīhabyagghādīnaṃ na
pariccajeyya sabbabodhisatte ṭhapetvāyevāti vuttaṃ. Kalyāṇanti saṇhaṃ mudukaṃ.
Pāpikanti pharusavācaṃ. Aṭṭhamaṃ.
                        9. Pātheyyasuttavaṇṇanā
      [79] Navame saddhā bandhati pātheyyanti saddhaṃ uppādetvā dānaṃ
deti, sīlaṃ rakkhati, uposathakammaṃ karoti, tenetaṃ vuttaṃ. Sirīti issariyaṃ. Āsayoti
vasanaṭṭhānaṃ. Issariye hi abhimukhībhūte thalatopi jalatopi bhogā āgacchantiyeva.
Tenetaṃ vuttaṃ. Parikassatīti parikaḍḍhati. Navamaṃ.
                        10. Pajjotasuttavaṇṇanā
      [80] Dasame pajjototi padīpo viya hoti. Jāgaroti jāgarikabrāhmaṇo 4-
viya hoti. Gāvo kamme sajīvānanti kammena saha jīvantānaṃ gāvova kamme
kammasahāyā kammadutiyakā nāma honti, gomaṇḍalehi saddhiṃ kasikammādīni
@Footnote: 1 cha.Ma., i. kaṃ  2 cha.Ma., i. paṭṭhapita....   3 cha.Ma., i. anāharante
@4 cha.Ma., i. jāgarabrāhmaṇo



The Pali Atthakatha in Roman Character Volume 11 Page 97. http://84000.org/tipitaka/read/attha_page.php?book=11&page=97&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=2546&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=2546&pagebreak=1#p97


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]