ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 111.

Pañcasu gatīsu  sattasu viññāṇaṭṭhitīsu navasu sattāvāsesu mahāsamudde
vātukkhittā 1- nāvā viya yante yuttagoṇo viya ca paribbhamatiyeva. Iti sabbametaṃ
bhagavā āyasmantaṃ ānandaṃ apasādento āha. Sesamettha vuttanayamevāti. Dasamaṃ.
                          Dukkhavaggo chaṭṭho.
                          ------------
                            7. Mahāvagga
                        1. Assutavāsuttavaṇṇanā
    [61] Mahāvaggassa paṭhame assutavāti khandhadhātuāyatanapaccayākārasatipaṭṭhānādīsu
uggahaparipucchāvinicchayarahito. Puthujjanoti puthūnaṃ nānappakārānaṃ kilesādīnaṃ
jananādīhi kāraṇehi puthujjano. Vuttaṃ hetaṃ "puthū kilese janentīti puthujjanā"ti 2-
sabbaṃ vitthāretabbaṃ. Apica puthūnaṃ gaṇanapathamatītānaṃ ariyadhammaparammukhānaṃ
nīcadhammasamācārānaṃ janānaṃ antogadhāttāpi puthujjano, puthu vā ayaṃ visuṃyeva
saṅkhato, 3- visaṃsaṭṭho sīlasutādiguṇayuttehi ariyehi janoti puthujjano. Evametehi
"assutavā puthujjano"ti dvīhipi padehi ye te:-
              "duve puthujjanā vuttā   buddhenādiccabandhunā
               andho puthujjano eko  kalyāṇeko puthujjano"ti
dve puthujjanā vuttā, tesu andhaputhujjano gahito. Imasminti paccuppannaṃ
paccakkhakāyaṃ dasseti. Cātummahābhūtikasminti catumahābhūtakāye, catūhi mahābhūtehi
nibbatto catumahābhūtamayoti 4- attho. Nibbindeyyāti ukkaṇṭheyya.
Virajjeyyāti
@Footnote: 1 cha.Ma., i. vātakkhittā       2 khu.mahā. 29/430/298 (syā)
@3 cha.Ma. saṅkhaṃ gato           4 cha. nibbatte catumahābhūtamaye



The Pali Atthakatha in Roman Character Volume 12 Page 111. http://84000.org/tipitaka/read/attha_page.php?book=12&page=111&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=2465&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=2465&pagebreak=1#p111


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]