ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 12.

   Idamavoca bhagavāti idaṃ vaṭṭavivaṭṭavasena sakalasuttaṃ bhagavā avoca. Attamanā
te bhikkhūti tuṭṭhacittā te pañcasatā khīṇāsavā bhikkhū. Bhagavato bhāsitaṃ abhinandunti
karavīkarutamañjunā kaṇṇasukhena paṇḍitajanahadayānaṃ amatābhisekasadisena brahmassarena
bhāsato bhagavato vacanaṃ abhinandiṃsu, anumodiṃsu ceva sampaṭicchiṃsu cāti attho.
Tenetaṃ vuccati:-
        "subhāsitaṃ sulapitaṃ       sādhu sādhūti tādino
         anumodamānā sirasā   sampaṭicchiṃsu bhikkhavo"ti.
                  Paṭhamapaṭiccasamuppādasuttavaṇṇanā niṭṭhitā.
                      --------------------
                         2. Vibhaṅgasuttavaṇṇanā
    [2] Dutiyepi vuttanayeneva suttanikkhepo veditabbo. Ayaṃ pana viseso:-
paṭhamaṃ ugghaṭitaññūpuggalānaṃ vasena saṅkhepato desitaṃ, 1- idaṃ vipacitaññūnaṃ
vasena vitthāratoti. Imasmiñca pana sutte catasso vallihārakapurisūpamā vattabbā,
tā visuddhimagge vuttā eva. Yathā hi vallihārako puriso valliyā aggaṃ disvā
tadanusārena mūlaṃ pariyesanto taṃ disvā valliṃ mūle chetvā ādāya kamme
upaneyya, evaṃ bhagavā vitthāradesanaṃ desento paṭiccasamuppādassa aggabhūtā
jarāmaraṇā 2- paṭṭhāya yāva mūlabhūtaṃ avijjāpadaṃ, tāva desanaṃ āharitvā puna
vaṭṭavivaṭṭaṃ desento niṭṭhāpesi.
    Tatrāyaṃ jarāmaraṇādīnaṃ vitthāradesanāya atthavinicchayo:- jarāmaraṇaniddese
tāva tesaṃ tesanti 3- ayaṃ saṅkhepato anekesaṃ sattānaṃ sādhāraṇaniddesoti
@Footnote: 1 cha.Ma., i. dassitaṃ
@2 Sī.,i. aggabhūtajarāmaraṇato    3 Sī.,i. yā tesaṃ tesanti



The Pali Atthakatha in Roman Character Volume 12 Page 12. http://84000.org/tipitaka/read/attha_page.php?book=12&page=12&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=253&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=253&pagebreak=1#p12


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]