ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 129.

Viññāṇasmiṃ hi pariññāte taṃ pariññātameva hoti taṃmūlakattā sahuppannattā
ca. Iti viññāṇāhāravasenapi yāva arahattā desanā kathitāti. Catutthāhāro.
Tatiyaṃ.
                     4. Atthirāgasuttavaṇṇanā
    [64] Catutthe rāgotiādinī lobhasseva nāmāni. So hi rajanavasena 1-
rāgo, nandanavasena nandī, taṇhāyanavasena taṇhāti vuccati. Patiṭṭhitaṃ tattha
viññāṇaṃ viruḷhanti kammaṃ jirāpetvā 2- paṭisandhiākaḍḍhanasamatthatāya patiṭṭhitañceva
viruḷhañca. Yatthāti tebhūmikavaṭṭe bhummaṃ, sabbattha vā purimapurimapade etaṃ
bhummaṃ. Atthi tattha saṅkhārānaṃ vuḍḍhīti idaṃ imasmiṃ vipākavaṭṭe ṭhitassa āyatiṃ
vaṭṭahetuke saṅkhāre sandhāya vuttaṃ. Yattha atthi āyatiṃ punabbhavābhinibbattīti
yasmiṃ ṭhāne āyatiṃ punabbhavābhinibbatti atthi.
    Evameva khoti ettha idaṃ opammasaṃsandanaṃ:- rajakacittakārā viya hi
sahakammasambhārakammaṃ, phalakabhittidussapaṭaṃ 3- viya tebhūmikavaṭṭaṃ. Yathā rajakacittakārā
parisuddhesu phalakādīsu rūpaṃ sasamuṭṭhāpenti, evameva sasambhārakakammaṃ bhavesu rūpaṃ
samuṭṭhāpeti. Tattha yathā akusalena cittakārena samuṭṭhāpitaṃ rūpaṃ virūpaṃ hoti
dussaṇṭhitaṃ amanāpaṃ, evameva ekacco kammaṃ karonto ñāṇavippayuttena cittena
karoti, taṃ kammaṃ rūpaṃ samuṭṭhāpentaṃ cakkhādīnaṃ sampattiṃ adatvā dubbaṇṇaṃ
dussaṇṭhitaṃ 4- mātāpitūnampi amanāpaṃ rūpaṃ samuṭṭhāpeti. Yathā pana kusalena cittakārena
samuṭṭhāpitaṃ rūpaṃ surūpaṃ hoti karonto susaṇṭhitaṃ manāpaṃ, evameva ekacco kammaṃ
karonto ñāṇasampayuttena cittena karoti, taṃ kammaṃ samuṭṭhāpentaṃ cakkhādīnaṃ
sampattiṃ datvā suvaṇṇaṃ susaṇṭhitaṃ alaṅkatapaṭiyattaṃ viya rūpaṃ samuṭṭhāpeti.
@Footnote: 1 cha.Ma. rañjanavasena      2 cha.Ma.,i. javāpetvā
@3 cha.Ma. phalakabhittidussapaṭā  4 Sī. dussaṇṭhānaṃ



The Pali Atthakatha in Roman Character Volume 12 Page 129. http://84000.org/tipitaka/read/attha_page.php?book=12&page=129&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=2883&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=2883&pagebreak=1#p129


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]