ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 138.

Cattāri pānāni viya hi cattāro maggā, tesu aññataraṃ pivitvā surāpipāsikaṃ 1-
vinodetvā sukhino yenakāmaṃ gamanaṃ viya khīṇāsavassa catumaggapānaṃ pivitvā
taṇhaṃ vinodetvā agatapubbaṃ nibbānadisaṃ gamanakālo veditabbo. Chaṭṭhaṃ.
                        7. Naḷakalāpīsuttavaṇṇanā
    [67] Sattame kiṃ nu kho āvusoti kasmā pucchati? "evaṃ puṭṭho kathaṃ
nu kho byākareyyā"ti therassa ajjhāsayajānanatthaṃ. Apica atīte dve aggasāvakā
imaṃ pañhaṃ vinicchiniṃsūti 2- anāgate bhikkhū jānissantītipi pucchati. Idāneva
kho mayanti idaṃ thero yassa nāmarūpassa viññāṇaṃ paccayoti vuttaṃ, tadeva
nāmarūpaṃ viññāṇassa paccayoti vuttattā āha. Naḷakalāpiyoti idha pana
ayakalāpādivasena upamaṃ anāharitvā viññāṇanāmarūpānaṃ abaladubbalabhāvadassanatthaṃ
ayaṃ upamā ābhatā.
    Nirodho hotīti ettake ṭhāne paccuppannapañcavokārabhavavasena desanā
kathitā. Chattiṃsāya vatthūhīti  heṭṭhā vissajjitesu dvādasasu padesu ekekasmiṃ
tiṇṇaṃ tiṇṇaṃ vasena chattiṃsāya kāraṇehi. Ettha ca paṭhamo dhammakathikaguṇo,
dutiyā paṭipatti, tatiyaṃ paṭipattiphalaṃ. Tattha paṭhamanayena desanāsampatti kathitā,
dutiyanayena sekkhabhūmi, tatiyanayena asekkhabhūmīti. Sattamaṃ.
                        8. Kosambisuttavaṇṇanā
    [68] Aṭṭhame aññatrevāti ekacco hi parassa saddahitvā yaṃ esa
bhaṇati, taṃ bhūtanti gaṇhāti. Aparassa nisīditvā cintentassa yaṃ kāraṇaṃ ruccati,
@Footnote: 1 cha.Ma. surāpipāsitaṃ   2 cha.Ma. i. vinicchayiṃsūti



The Pali Atthakatha in Roman Character Volume 12 Page 138. http://84000.org/tipitaka/read/attha_page.php?book=12&page=138&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=3090&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=3090&pagebreak=1#p138


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]