ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 140.

Nibbānadassanaṃ, ghammābhitattapuriso viya anāgāmī, udakavārako viya arahattamaggo,
yathā ghammābhitattapuriso udapāne udakaṃ passati, evaṃ anāgāmī paccavekkhaṇañāṇena
"upari arahattaphalasamayo 1- nāma atthī"ti jānāti. Yathā pana so puriso
udakavārakassa natthitāya udakaṃ nīharitvā kāyena phusituṃ na labhati, evaṃ
anāgāmī arahattamaggassa natthitāya nibbānaṃ ārammaṇaṃ katvā arahattaphalasamāpattiṃ
appetvā nisīdituṃ na labhati. Aṭṭhamaṃ.
                        9. Upayantisuttavaṇṇanā
    [69] Navame upayantoti udakavaḍḍhanasamaye upari gacchanto. Mahānadiyoti
gaṅgāyamunādikā mahāsaritāyo. Upayāpetīti upari yāpeti, vaḍḍheti pūretīti
attho. Avijjā upayantīti avijjā upari gacchantī saṅkhārānaṃ paccayo
bhavituṃ sakkuṇantī. Saṅkhāre upayāpetīti saṅkhāre upari yāpeti vaḍḍheti. Evaṃ
sabbapadesu attho veditabbo. Apayantoti apagacchanto osaranto. Avijjā
apayantīti avijjā apagacchamānā osaramānā upari saṅkhārānaṃ paccayo bhavituṃ na
sakkuṇantīti attho. Saṅkhāre apayāpetīti saṅkhāre apagacchāpeti. Esa nayo
sabbapadesu. Navamaṃ.
                    10. Susimaparibbājakasuttavaṇṇanā 3-
    [70] Dasame garukatoti sabbadevamanussehi pāsāṇacchattaṃ viya cittena
garukato. Mānitoti manena piyāyito. Pūjitoti catupaccayapūjāya pūjito. Apacitoti
nīcavuttikaraṇena apacito. Satthāraṃ hi disvā manussā hatthikkhandhādīhi otaranti
maggaṃ denti, aṃsakūṭaṃ sāṭakaṃ apanenti, āsanato vuṭṭhahanti vandantīti. 2-
@Footnote: 1 Sī.,i. arahattaphalabhisamayo     2 cha.Ma., i. vandanti  3 cha.Ma. susimasutta...



The Pali Atthakatha in Roman Character Volume 12 Page 140. http://84000.org/tipitaka/read/attha_page.php?book=12&page=140&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=3133&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=3133&pagebreak=1#p140


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]