ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 146.

Yaṃ paṭhamamaggassa abhāvitattā uppajjeyya. Katamaṃ pana upanidhāya? yaṃ sattasu
attabhāvesu apāye aṭṭhamañca paṭisandhiṃ ādiṃ katvā yattha katthaci uppajjeyya, sabbaṃ
taṃ parikkhīṇanti veditabbaṃ. Sattakkhattunti satta vāre, sattasu attabhāvesūti
attho. Paramatāti idamassa paraṃ pamāṇanti 1- dasseti. Mahatthiyoti mahato
atthassa nipphādako. Paṭhamaṃ.
                        2. Pokkharaṇīsuttavaṇṇanā
    [75] Dutiye pokkharaṇīti vāpī. Ubbedhenāti gambhīratāya. Samatittikāti
mukhavaṭṭisamā. Kākapeyyāti sakkā hoti tīre ṭhitena kākena pakatiyāpi mukhatuṇḍikaṃ
otāretvā pātuṃ. Dutiyaṃ.
                      3. Saṃbhejjaudakasuttādivaṇṇanā
    [76-77] Tatiye yatthimāti yasmiṃ sambhijjaṭṭhāne imā. Saṃsandantīti
sammā gantvā 2- sandanti. Samentīti samāgacchanti. Dve vā tīṇi vāti dve
vā tīṇi vā. Udakaphusitānīti udakabindūni. Sambhejjaudakanti aññāhi nadīhi
saddhiṃ sambhinnaṭṭhāne udakaṃ. Catutthaṃ uttānatthameva. Tatiyacatutthāni.
                        5. Paṭhavīsuttādivaṇṇanā
    [78-84] Pañcame mahāpaṭhaviyāti cakkavāḷabbhantarāya mahāpaṭhaviyā
uddharitvā. Kolaṭṭhimattiyoti badaraṭṭhippamāṇā. 3- Guḷīkāti mattikaguḷikā.
@Footnote: 1 Sī.,i. parimāṇanti    2 cha.Ma. samāgantvā, i. saha gantvā
@3 cha.Ma., i. padaraṭṭhippamāṇā



The Pali Atthakatha in Roman Character Volume 12 Page 146. http://84000.org/tipitaka/read/attha_page.php?book=12&page=146&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=3268&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=3268&pagebreak=1#p146


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]