ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 152.

Paññāyatī"ti āha. Asubhaṃ paṭiccāti etthāpi eseva nayo. Asubhaṃ hi subhena
subhañca asubhena paricchinnaṃ, asubhe sati subhaṃ paññāyati, tasmā evamāha.
Rūpaṃ paṭiccāti rūpāvacarasamāpattiṃ paṭicca. Rūpāvacarasamāpattiyā hi sati
ākāsānañcāyatanasamāpatti nāma hoti rūpasamatikkamo vā, tasmā evamāha.
Viññāṇañcāyatanadhātuādīsupi eseva nayo. Nirodhaṃ paṭiccāti catunnaṃ khandhānaṃ
paṭisaṅkhāappavattiṃ paṭicca. Khandhanirodhaṃ hi paṭicca nirodhasamāpatti nāma
paññāyati, na khandhapavattiṃ, tasmā evamāha. Ettha ca catunnaṃ khandhānaṃ
nirodhova nirodhasamāpattīti veditabbo.
    Kathaṃ samāpatti pattabbāti kathaṃ samāpattiyo kīdisā samāpattiyo nāma
hutvā pattabbā. 1- Saññāsamāpatti pattabbāti saññāya atthibhāvena
saññāsamāpattiyo saññāsamāpattiyo nāma hutvā pattabbā. Saṅkhārāvasesasamāpatti
pattabbāti sukhumasaṅkhārānaṃ avasiṭṭhatāya saṅkhārāvasesasamāpatti nāma hutvā
pattabbā. Nirodhasamāpatti pattabbāti nirodhova nirodhasamāpatti nirodhasamāpatti
nāma hutvā pattabbāti attho. Paṭhamaṃ.
                        2. Sanidānasuttavaṇṇanā
    [96] Dutiye sanidānanti bhāvanapuṃsakametaṃ, sanidāno sappaccayo hutvā
uppajjatīti attho. Kāmadhātuṃ bhikkhave paṭiccāti ettha kāmavitakkopi kāmadhātu
kāmāvacaradhammāpi, visesato sabbākusalampi. Yathāha:-
         "tattha katamā kāmadhātu? kāmapaṭisaṃyutto takko vitakko saṅkappo
    appanā byappanā cetaso abhiniropanā micchāsaṅkappo, ayaṃ
    vuccati kāmadhātu. Heṭṭhato avīcinirayaṃ pariyantaṃ karitvā uparito
@Footnote: 1 cha.Ma., i. pattabbāti



The Pali Atthakatha in Roman Character Volume 12 Page 152. http://84000.org/tipitaka/read/attha_page.php?book=12&page=152&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=3395&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=3395&pagebreak=1#p152


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]