ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 159.

Tesaṃ taṃ taṃ niyāmaṃ ācikkhati. Tena vuttaṃ "sabbe kho ete bhikkhave bhikkhū
pāpicchā"ti.
    Kasmā panete avidūre caṅkamiṃsūti. "devadatto satthari paduṭṭhacitto
anatthampi kātuṃ upakkameyyā"ti ārakkhaghaṇatthaṃ. Atha devadatto kasmā
caṅkamīti. "akārako ayaṃ, yadi kārako bhaveyya, na idha āgaccheyyā"ti attanā
katadosapaṭicchādanatthaṃ. Kiṃ pana devadatto bhagavato anatthaṃ kātuṃ samattho, bhagavato vā
ārakkhakiccaṃ atthīti. Natthi. Tena vuttaṃ "aṭṭhānametaṃ ānanda anavakāso, yaṃ
tathāgato parūpakkamena parinibbāyeyyā"ti. 1- Bhikkhū pana satthari gāravena āgatā.
Teneva bhagavā evaṃ vatvā "vissajjehi ānanda bhikkhusaṃghan"ti vissajjāpesi.
Pañcamaṃ.
                        6. Sagāthāsuttavaṇṇanā
    [100] Chaṭṭhe gūtho gūthena saṃsandati sametīti samuddantare janapadantare
cakkavāḷantare ṭhitopi vaṇṇenapi gandhenapi rasenapi nānattaṃ anupagacchanto
saṃsandati sameti, ekasadiso ceva hoti nirantaro ca. 2- Sesesupi eseva nayo.
Ayaṃ pana aniṭṭhaupamā hīnajjhāsayānaṃ hīnajjhāsayassa sarikkhabhāvadassanatthaṃ āhaṭā,
khīrādivisiṭṭhopamā 3- kalyāṇajjhāsayānaṃ ajjhāsayassa sarikkhabhāvadassanatthaṃ.
    Saṃsaggāti dassanasavanasaṃsaggādivatthukena taṇhāsinehena. Vanatho jātoti
kilesavanaṃ jātaṃ. Asaṃsaggena chijjatīti ekato ṭhānanisajjādīni akarontassa
asaṃsaggena adassanena chijjati. Sādhujīvīti parisuddhajīvitaṃ jīvamāno. Sahāvaseti
sahavāsaṃ vaseyya. Chaṭṭhaṃ.
@Footnote: 1 vi.cū. 7/341/132        2 cha.Ma., i. ekasadisova hoti nirantaro
@3 Ma. saṅkhārānaṃ iṭṭhopamā, ka.khīrādiviṭṭhopamā



The Pali Atthakatha in Roman Character Volume 12 Page 159. http://84000.org/tipitaka/read/attha_page.php?book=12&page=159&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=3556&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=3556&pagebreak=1#p159


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]