ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 160.

                      7. Assaddhasaṃsandanasuttavaṇṇanā
    [101] Sattame assaddhā assaddhehītiādīsu buddhe vā dhamme  vā
saṃghe vā saddhāvirahitā nirodhā nissārapuggalā 1- samuddassa orimatīre ṭhitā
pārimatīrepi ṭhitehi assaddhehi saddhiṃ tāya assaddhatāya ekasadisā nirantarā
honti. Tathā ahirikā bhinnamariyādā alajjipuggalā ahirikehi, anottappino
pāpakiriyāya abhāyamānā anottappīhi, appassutā sutavirahitā appassutehi, kusītā
ālasiyapuggalā kusītehi, muṭṭhassatino bhattanikkhittakākamaṃsanikkhittasiṅgālasadisā
muṭṭhassatīhi, duppaññā khandhādiparicchedikāya paññāya abhāvena nippaññā
tādiseheva duppaññehi, saddhāsampannā cetiyavandanādikiccapasutā saddhehi,
hirimanā lajjipuggalā hirimanehi, ottappino pāpabhīrukā, ottappīhi bahussutā
sutadharā āgamadharā tantipālakā vaṃsānurakkhakā bahussutehi āraddhaviriyā
paripuṇṇaparakkamā āraddhaviriyehi, upaṭṭhitassatī sabbakiccapariggāhikāya satiyā
samannāgatā upaṭṭhitassatīhi, paññavanto mahāpaññehi vajirūpamañāṇehi paññavantehi
saddhiṃ dūre ṭhitāpi tāya paññāsampattiyā saṃsandenti 2- samenti. Sattamaṃ.
                    8-12. Assaddhamūlakasuttādivaṇṇanā
    [102-106] Aṭṭhamādīni teyeva assaddhādidhamme tikavasena katvā
desitāni. Tattha aṭṭhame assaddhādimūlakā kaṇhapakkhasukkapakkhavasena pañca tikā
vuttā, navame ahirikamūlakā cattāro, dasame anottappamūlakā tayo, ekādasame
appassutamūlakā dve, dvādasame kusītamūlako eko tiko vuttoti sabbepi pañcasu
@Footnote: 1 cha.Ma., i. nirojā nirasā puggalā



The Pali Atthakatha in Roman Character Volume 12 Page 160. http://84000.org/tipitaka/read/attha_page.php?book=12&page=160&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=3578&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=3578&pagebreak=1#p160


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]