ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 176.

                          4. Anamataggasaṃyutta
                            1. Paṭhamavagga
                        1. Tiṇakaṭṭhasuttavaṇṇanā
    [124] Anamataggasaṃyuttassa. Paṭhame anamataggoti anuamataggo, vassasataṃ vassasahassaṃ
ñāṇena anugantvāpi amataggo aviditaggo, nāssa sakkā ito vā etto vā
aggaṃ jānituṃ, aparicchinnapubbāparakoṭikoti attho. Saṃsāroti khandhādīnaṃ
avicchinnappavattā paṭipāṭi. Pubbā koṭi na paññāyatīti purimamariyādā na dissati.
Yadaggena cassa purimā koṭi na paññāyati, pacchimāpi tadaggeneva na paññāyati,
vemajjheyeva pana sattā saṃsaranti. 1- Pariyādānaṃ gaccheyyāti idaṃ upamāya
khuddakattā vuttaṃ. Bāhirasamayasmiṃ hi attho paritto hoti, upamā mahatī. "hatthī
viya ayaṃ goṇo, goṇo viya sūkaro, samuddo viya taḷākan"ti hi vutte na
tesaṃ tādisaṃ pamāṇaṃ hoti. Buddhasamaye pana upamā parittā, attho mahā.
Pāliyaṃ hi eko jambūdīpo gahito, evarūpānaṃ pana jambūdīpānaṃ satepi sahassepi
satasahassepi tiṇādīni tena upakkamena pariyādānaṃ gaccheyyuṃ, na tveva
purisassa mātu mātaroti. Dukkhaṃ paccanubhūtanti tumhehi dukkhaṃ anubhūtaṃ. Tibbanti
tasseva vevacanaṃ. Byasananti ñātibyasanādianekavidhaṃ. Kaṭasīti susānaṃ, paṭhavīyeva vā.
Sā hi tehi 2- punappunaṃ marantehi sarīranikkhepena vaḍḍhitā. Alamevāti
yuttameva. Paṭhamaṃ.
                         2. Paṭhavīsuttavaṇṇanā
    [125] Dutiye mahāpaṭhavinti cakkavāḷapariyantaṃ mahāpaṭhaviṃ. Nikkhipeyyāti
taṃ paṭhaviṃ bhinditvā vuttappamāṇaṃ guḷikaṃ katvā ekamante 3- ṭhapeyya. Dutiyaṃ.
@Footnote: 1 Sī.saṅkamanti   2 cha.Ma.,i. ayaṃ pāṭho na dissati   3 cha.Ma.,i. karitvā ekamantaṃ



The Pali Atthakatha in Roman Character Volume 12 Page 176. http://84000.org/tipitaka/read/attha_page.php?book=12&page=176&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=3923&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=3923&pagebreak=1#p176


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]