ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 178.

Mātu kucchiyaṃ nibbattakāle pītaṃ thaññaṃ catūsu mahāsamuddesu udakato bahutaranti
veditabbaṃ. Catutthaṃ.
                         5. Pabbatasuttavaṇṇanā
    [128] Pañcame sakkā pana bhanteti so kira bhikkhu cintesi "satthā
anamataggassa saṃsārassa dīghatamattā `na sukaraṃ na sukaran'ti kathetiyeva, kathaṃ na
chindati, sakkā nu kho upamaṃ kārāpetun"ti. Tasmā evamāha. Kāsikenāti tayo
kappāsaṃsū ekato gahetvā kantitasuttamayena atisukhumavatthena. Tena pana
parimaṭṭhena 1- kittakaṃ khīyeyyāti. Sāsapamattaṃ. Pañcamaṃ.
                         6. Sāsapasuttavaṇṇanā
    [129] Chaṭṭhe āyasaṃ nagaranti āyasena pākārena parikkhittaṃ nagaraṃ, na
pana anto āyasehi ekabhūmikādipāsādehi ākiṇṇanti daṭṭhabbaṃ. Chaṭṭhaṃ.
                         7. Sāvakasuttavaṇṇanā
    [130] Sattame anussareyyunti ekena kappasatasahasse anussarite aparo
tassa ṭhitaṭṭhānato aññaṃ satasahassaṃ, aññopi aññanti evaṃ cattāropi cattāri
satasahassāni anussareyyuṃ. Sattamaṃ.
                       8-9. Gaṅgāsuttādivaṇṇanā
    [131-132] Aṭṭhame yā etasmiṃ antare vālikāti yā etasmiṃ
āyāmato pañcayojanasatike antare vālikā. Navame vattabbaṃ natthi. Aṭṭhamanavamāni.
@Footnote: 1 Ma. parimajje, cha.,i. parimaṭṭhe



The Pali Atthakatha in Roman Character Volume 12 Page 178. http://84000.org/tipitaka/read/attha_page.php?book=12&page=178&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=3966&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=3966&pagebreak=1#p178


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]