ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 181.

Mīyamānāva bahukā. Ettha ca kakusandho bhagavā cattāḷīsavassasahassāyukakāle,
konāgamano tiṃsavassasahassāyukakāle nibbattoti idaṃ anupubbena parihīnasadisaṃ kataṃ,
na pana evaṃ parihīnaṃ, vaḍḍhitvā vaḍḍhitvā parihīnanti veditabbaṃ. Kathaṃ? kakusandho
tāva bhagavā imasmiṃyeva kappe cattāḷīsavassasahassāyukakāle nibbatto āyuppamāṇaṃ
pañca koṭṭhāse katvā cattāro ṭhatvā 1- pañcame vijjamāneyeva
parinibbuto. Taṃ 2- āyu parihāyamānaṃ dasavassakālaṃ patvā puna vaḍḍhamānaṃ asaṅkhyeyyaṃ
hutvā taṃ parihāyamānaṃ tiṃsavassasahassāyukakāle ṭhitaṃ, tadā konāgamano nibbatto.
Tasmimpi tatheva parinibbute taṃ āyu dasavassakālaṃ puna vaḍḍhamānaṃ asaṅkhyeyyaṃ
hutvā parihāyitvā vīsavassasahassakāle ṭhitaṃ, tadā kassapo bhagavā nibbatto.
Tasmimpi tatheva parinibbute taṃ āyu dasavassakālaṃ patvā puna vaḍḍhamānaṃ
asaṅkhyeyyaṃ hutvā parihāyitvā vassasatakālaṃ pattaṃ, atha amhākaṃ sammāsambuddho
nibbatto. Evaṃ anupubbena parihāyitvā vaḍḍhitvā vaḍḍhitvā parihīnanti
veditabbaṃ. Tattha ca yaṃ āyuparimāṇesu manussesu buddhā nibbattanti, tesampi
tadeva āyuparimāṇaṃ hotīti. Dasamaṃ.
                           Dutiyo vaggo.
                     Anamataggasaṃyuttavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 Sī. khepetvā      2 cha.Ma.,i. tato



The Pali Atthakatha in Roman Character Volume 12 Page 181. http://84000.org/tipitaka/read/attha_page.php?book=12&page=181&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=4026&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=4026&pagebreak=1#p181


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]