ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 186.

Ayamettha saṅkhepo, vitthārato pana uppannānuppannabhedo ca pahānappahānavidhānañca
sabbaṃ visuddhimagge ñāṇadassanavisuddhiniddese kathitaṃ.
    Anuppannā me kusalā dhammāti appaṭiladdhāpi sīlasamādhimaggaphalasaṅkhātā
anavajjadhammā. Uppannāti teyeva paṭiladdhā. Nirujjhamānā anatthāya saṃvatteyyunti
te sīlādidhammā parihānivasena puna anuppattiyā nirujjhamānā anatthāya
saṃvatteyyunti veditabbā. Ettha ca lokiyā parihāyanti, lokuttarānaṃ parihāni
natthi. "uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā"ti imassa pana sammappadhānassa
vasenāyaṃ desanā katā. Dutiyamaggo vā sīghaṃ anuppajjamāno, paṭhamamaggo
nirujjhamāno anatthāya saṃvatteyyāti evamettha 1- attho daṭṭhabbo. Iti
imasmiṃ sutte ime cattāro sammappadhānā pubbabhāgavipassanāvasena kathitāti.
Dutiyaṃ.
                        3. Candūpamasuttavaṇṇanā
    [146] Tatiye candūpamāti candasadisā hutvā. Kiṃ parimaṇḍalatāya? no,
apica kho yathā cando gaganatalaṃ pakkhandamāno na kenaci saddhiṃ santhavaṃ vā
sinehaṃ vā ālayaṃ vā nikantiṃ vā patthanaṃ vā pariyuṭṭhānaṃ vā karoti, na
ca na 2- hoti mahājanassa piyo manāpo, tumhepi evaṃ kenaci saddhiṃ santhavādīnaṃ
akaraṇena bahujanassa piyā manāpā candūpamā hutvā khattiyakulādīni cattāri
kulāni upasaṅkamathāti attho. Apica yathā cando andhakāraṃ vidhamati, ālokaṃ
pharati, evaṃ kilesandhakāravidhamanena ñāṇālokapharaṇena cāpi candūpamā hutvāti
evamādīhipi nayehi ettha attho daṭṭhabbo.
@Footnote: 1 cha.Ma. evampettha     2 Sī. apica



The Pali Atthakatha in Roman Character Volume 12 Page 186. http://84000.org/tipitaka/read/attha_page.php?book=12&page=186&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=4138&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=4138&pagebreak=1#p186


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]