ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 194.

Evaṃ gacchanto palibuddho hutvā gacchati nāma. Yassa cesa salākabhattādino atthāya
gacchati, "taṃ dassanti nu kho me, udāhu na dassanti, paṇītaṃ nu kho dassanti,
udāhu lūkhaṃ, thokaṃ nu kho, udāhu bahukaṃ, sītalaṃ nu kho, udāhu uṇhan"ti evaṃ
tattha ca bahusaṃsayo hoti.
    Piṇḍapātiko pana kālasseva vuṭṭhāya vattapaṭivattaṃ katvā sarīraṃ paṭijaggitvā
vasanaṭṭhānaṃ pavisitvā kammaṭṭhānaṃ manasikatvā kālaṃ sallakkhetvā mahājanassa
uḷuṅkabhikkhādīni dātuṃ pahonakakāle gacchatīti na akālacārī hoti, ekekaṃ padavāraṃ
cha koṭṭhāse katvā vipassanto gacchatīti na turitacārī hoti, attano garubhāvena
"asuko gehe, na gehe"ti na pucchati, salākabhattādīniyeva na gaṇhāti,
aggaṇhanto kiṃ parivattessati, na aññassa vasena palibuddhova hoti, kammaṭṭhānaṃ
manasikaronto yathāruciṃ gacchati, itaro viya na bahusaṃsayo hoti. Ekasmiṃ gāme
vā vīthiyā vā alabhitvā aññattha carati. Tasmimpi alabhitvā aññattha caranto
missakodanaṃ saṅkaḍḍhitvā amataṃ viya paribhuñjitvā gacchati.
    Paṃsukūlikasseva labbhati, no apaṃsukūlikassa. Apaṃsukūliko hi vassāvāsikaṃ
pariyesanto carati, na senāsanasappāyaṃ pariyesati. Paṃsukūliko pana na vassāvāsikaṃ
pariyesanto carati, senāsanasappāyameva pariyesati. Tecīvarikasseva labbhati, na
ca itarassa. Atecīvariko hi bahubhaṇḍo bahuparikkhāro hoti, tenassa phāsuvihāro
natthi. Appicchādīnaṃ ceva labbhati, na ca itaresanti. Tena vuttaṃ:- "attano
ca diṭṭhadhammasukhavihāraṃ sampassamāno"ti. Pañcamaṃ.
                       6. Ovādasuttavaṇṇanā
    [149] Chaṭṭhe ahaṃ vāti kasmā āha? theraṃ attano ṭhāne ṭhapanatthaṃ.
Kiṃ sāriputtamoggallānā natthīti. Atthi. Evaṃ panassa ahosi "ime na ciraṃ



The Pali Atthakatha in Roman Character Volume 12 Page 194. http://84000.org/tipitaka/read/attha_page.php?book=12&page=194&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=4320&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=4320&pagebreak=1#p194


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]