ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 21.

    Dukkhasamudaye aññāṇaṃ tīhi kāraṇehi veditabbaṃ vatthuto ārammaṇato
paṭicchādanato ca. Nirodhe paṭipadāya ca aññāṇaṃ ekeneva kāraṇena veditabbaṃ
paṭicchādanato. Nirodhapaṭipadānaṃ hi paṭicchādakameva aññāṇaṃ tesaṃ yāthāva
lakkhaṇapaṭivedhanivāraṇena tesu ca ñāṇappavattiyā appadānena ca, na pana taṃ
tattha antogadhaṃ tasmiṃ saccadvaye apariyāpannattā, na tassa taṃ saccadvayaṃ
vatthu asahajātattā, nārammaṇaṃ tadārabbha appavattanato. Nirodhapaṭipadānaṃ hi 1-
gambhīrattā duddasaṃ, na tattha andhabhūtaṃ aññāṇaṃ pavattati. Purimaṃ pana
vacanīyaṭṭhena 2- sabhāvalakkhaṇassa duddassanattā 3- gambhīraṃ, tattha vipallāsagāhavasena
na saṃvattati. 4-
    Apica "dukkhe"ti ettāvatā saṅgahato vatthuto ārammaṇato kiccato ca
avijjā dīpitā. "dukkhasamudaye"ti ettāvatā vatthuto ārammaṇato kiccato ca.
"dukkhanirodhe dukkhanirodhagāminiyā paṭipadāyā"ti ettāvatā kiccato. Avisesato
pana "aññāṇan"ti etena sabhāvato niddiṭṭhāti ñātabbā.
    Iti kho bhikkhaveti evaṃ kho bhikkhave. Nirodho hotīti anuppādo hoti.
Apicettha sabbeheva tehi nirodhapadehi nibbānaṃ desitaṃ. Nibbānaṃ hi āgamma
te te dhammā nirujjhanti, tasmā taṃ tesaṃ tesaṃ nirodhoti vuccati. Iti bhagavā
imasmiṃ sutte dvādasahi padehi vaṭṭavivaṭṭaṃ desento arahattanikūṭeneva
desanaṃ niṭṭhāpesi. Desanāpariyosāne vuttanayeneva pañcasatā bhikkhū arahatte
patiṭṭhahiṃsūti. 5-
                          Vibhaṅgasuttaṃ dutiyaṃ.
                          ------------
@Footnote: 1 cha.Ma., i. pacchimaṃ hi saccadvayaṃ
@2 cha.Ma., i. vacanīyattena  3 cha.Ma. duddasattā
@4 cha.Ma., i. pavattati   5 ito paraṃ purāṇapotthakesu vibhaṅgasuttaṃ dutiyanti likhitaṃ



The Pali Atthakatha in Roman Character Volume 12 Page 21. http://84000.org/tipitaka/read/attha_page.php?book=12&page=21&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=454&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=454&pagebreak=1#p21


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]