ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 229.

Agamāsi. Papatāyāti papatā vuccati dīgharajjukabaddho 1- kosake 2- daṇḍakaṃ pavesetvā
gahito kaṇṇikasallasaṇṭhāno ayakaṇḍako, 3- yasmiṃ vegena patitvā kaṭāhe
laggamatte kaṇḍako nikkhamati, rajjuko ekābaddho gacchateva. So kummoti
so viddhakummo. 4- Yena so kummoti udakasaddaṃ sutvā sāsaṅkaṭṭhānaṃ bhavissatīti
nivattitvā yena so atthakāmo kummo. Nadāni tvaṃ amhākanti idāni tvaṃ
amittahatthaṃ gato, na amhākaṃ santakoti attho. Evaṃ sallapantānaṃyeva ca nesaṃ
nāvāya ṭhito luddo rajjukaṃ ākaḍḍhitvā kummaṃ gahetvā yathākāmaṃ akāsi.
Sesamettha ito anantarasutte ca uttānameva. Tatiyacatutthāni.
                         5. Mīḷhakasuttavaṇṇanā
    [161] Pañcame kaṃsaḷakāti 5- gūthapāṇakā. Gūthādīti gūthabhakkhā. Gūthapūrāti anto
gūthena pūritā. 6- Puṇṇā gūthassāti idaṃ purimasseva atthadīpanaṃ. Atimaññeyyāti
pacchimapāde bhūmiyaṃ ṭhapetvā purimapāde gūthassa upari āropetvā ṭhitā "ahamhi
gūthādī"ti bhaṇantī atimaññeyya. Piṇḍapātopassa 7- pūroti aparopissa pattapūro
paṇītapiṇḍapāto bhaveyya. Pañcamaṃ.
                         6. Asanisuttavaṇṇanā
    [162] Chaṭṭhe kaṃ bhikkhave asanivicakkanti bhikkhave kaṃ puggalaṃ matthake
patitvā maddamānaṃ 8- sukkāsanicakkaṃ āgacchatu. Appattamānasanti anadhigatārahattaṃ.
@Footnote: 1 Sī. dīgharajjukabaddha, i. dīgharajjukakoṭṭhāsake 2 cha.Ma. ayakantakosake, ṭīkā. ayakosake
@3 cha.ma,.i. ayakaṇṭako     4 Sī. biḷakummo, Ma. baḷisakummo
@5 cha.Ma.,i. mīḷhakāti      6 cha.Ma. bharitā, i. ahitā
@7 cha.Ma.,i.....cassa        8 Ma. patamānaṃ



The Pali Atthakatha in Roman Character Volume 12 Page 229. http://84000.org/tipitaka/read/attha_page.php?book=12&page=229&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=5111&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=5111&pagebreak=1#p229


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]